SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥७२॥ अथ चतुर्थस्य व्यक्तगणधरस्य वक्तव्यतामभिधित्सुराह 'ते पव्वइए सोउं वियत्तु आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ १६८७ ॥ बृहदत्तिः। सुगमा ॥ १६८७॥ एवं विचिन्त्य व्यक्तनामा द्विजोपाध्यायः समागतो भगवतः समीपम् । ततो भगवता किं कृतम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्रेण य सवण्णू सव्वदरिसी णं ॥१६८८॥ व्याख्या पूर्ववदिति ॥ १६८८ ॥ आभाष्य भगवता किमुक्तोऽयम् ? इत्याह किं मण्णे अत्थिभूया उदाहु नत्थि त्ति संसओ तुज्झ।वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१६८९॥ पृथिव्य-ऽप्-तेजो-वाय्वा-ऽऽकाशलक्षणानि पञ्च भूतानि, तानि च किं सन्ति, नवा ? इति त्वं मन्यसे । संशयश्च तवायं विरुद्धवेदपदश्रवणनिबन्धनो वर्तते । तानि चामूनि वेदपदानि- "खमोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेयः" इत्यादि, तथा, "द्यावा-पृथिवी" इत्यादि, तथा,"पृथिवी देवता, आपो देवताः" इत्यादि । एतेषां चायमर्थस्तव प्रतिभासते- 'स्वप्नोपमम्-स्वमसदृशम् , वैनिपातोऽवधारणे, सकलम्- अशेषं जगत , इत्येष ब्रह्मविधिः- परमार्थप्रकारः, अञ्जसा-प्रगुणेन न्यायेन, विज्ञेयः- ज्ञातव्यः' इति । तदेवमादीनि वेदपदानि किल भूतनिवपराणि, 'धावा-पृथिवी' इत्यादीनि तु सत्ताप्रतिपादकानि, अतस्तव संशयः । तदेतेषां वेदपदानां त्वमर्थ न जानासि, चशब्दाद् युक्तिहृदयं च न वेत्सि । तेन संशयं कुरुषे । तेषां चायमर्थो वक्ष्यमाणलक्षण इति ।। १६८९॥ अथ भाष्यम्भूएसु तुज्झ संका सुविणय-माओवमाइं होज त्ति । न वियारिजंताई भयंति जं सव्वहा जुत्तिं ॥१६९०॥ N amast ॥७२१॥ राट १ तान् प्रवजितान् श्रुत्वा व्यक्त आगच्छति जिनसकाशम् । बजामि वन्दे वन्दित्वा पर्युपासे ॥ १६८७ ॥ २ गाथा १६०९। ३ किं मन्यसे सन्ति भूतान्युताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १५८९॥ ४ क. ग. 'इत्यादि त'। ५ भूतेषु तव शङ्का स्वप्नक-मायोपमानि भवेयुरिति । न विचार्यमाणानि भजन्ति यत् सर्वथा युक्तिम् ॥१६९०॥६ क.ग. 'हो ति'झ.'हुजं ति' । Jan Education Internation For Personal and Private Use Only www.janeitrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy