________________
विशेषा.
॥७२॥
अथ चतुर्थस्य व्यक्तगणधरस्य वक्तव्यतामभिधित्सुराह
'ते पव्वइए सोउं वियत्तु आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ १६८७ ॥ बृहदत्तिः। सुगमा ॥ १६८७॥ एवं विचिन्त्य व्यक्तनामा द्विजोपाध्यायः समागतो भगवतः समीपम् । ततो भगवता किं कृतम् ? इत्याह
आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्रेण य सवण्णू सव्वदरिसी णं ॥१६८८॥ व्याख्या पूर्ववदिति ॥ १६८८ ॥ आभाष्य भगवता किमुक्तोऽयम् ? इत्याह
किं मण्णे अत्थिभूया उदाहु नत्थि त्ति संसओ तुज्झ।वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१६८९॥
पृथिव्य-ऽप्-तेजो-वाय्वा-ऽऽकाशलक्षणानि पञ्च भूतानि, तानि च किं सन्ति, नवा ? इति त्वं मन्यसे । संशयश्च तवायं विरुद्धवेदपदश्रवणनिबन्धनो वर्तते । तानि चामूनि वेदपदानि- "खमोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेयः" इत्यादि, तथा, "द्यावा-पृथिवी" इत्यादि, तथा,"पृथिवी देवता, आपो देवताः" इत्यादि । एतेषां चायमर्थस्तव प्रतिभासते- 'स्वप्नोपमम्-स्वमसदृशम् , वैनिपातोऽवधारणे, सकलम्- अशेषं जगत , इत्येष ब्रह्मविधिः- परमार्थप्रकारः, अञ्जसा-प्रगुणेन न्यायेन, विज्ञेयः- ज्ञातव्यः' इति । तदेवमादीनि वेदपदानि किल भूतनिवपराणि, 'धावा-पृथिवी' इत्यादीनि तु सत्ताप्रतिपादकानि, अतस्तव संशयः । तदेतेषां वेदपदानां त्वमर्थ न जानासि, चशब्दाद् युक्तिहृदयं च न वेत्सि । तेन संशयं कुरुषे । तेषां चायमर्थो वक्ष्यमाणलक्षण इति ।। १६८९॥
अथ भाष्यम्भूएसु तुज्झ संका सुविणय-माओवमाइं होज त्ति । न वियारिजंताई भयंति जं सव्वहा जुत्तिं ॥१६९०॥
N
amast
॥७२१॥
राट
१ तान् प्रवजितान् श्रुत्वा व्यक्त आगच्छति जिनसकाशम् । बजामि वन्दे वन्दित्वा पर्युपासे ॥ १६८७ ॥ २ गाथा १६०९। ३ किं मन्यसे सन्ति भूतान्युताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १५८९॥ ४ क. ग. 'इत्यादि त'। ५ भूतेषु तव शङ्का स्वप्नक-मायोपमानि भवेयुरिति । न विचार्यमाणानि भजन्ति यत् सर्वथा युक्तिम् ॥१६९०॥६ क.ग. 'हो ति'झ.'हुजं ति' ।
Jan Education Internation
For Personal and Private Use Only
www.janeitrary.org