________________
विशेषा. ॥७१४॥
अथ पराभिप्रायमाशङ्कय प्रतिविधातुमाह
अह मन्नसि खणिओ वि हु सुमरइ विन्नाणसंतइगुणाओ। तहवि सरीरादण्णो सिद्धो विण्णाणसंताणो ॥१६७२॥ इदत्तिः।
अथैवं मन्यसे त्वम्- क्षणिकोऽपि क्षणभङ्गुरोऽपि जीवः पूर्ववृत्तान्तं स्मरत्येव । कुतः ? इत्याह-विज्ञानानां विज्ञानक्षणानां संततिः संतानस्तस्या गुणस्तत्सामर्थ्यरूपस्तस्मादिति, क्षणसंतानस्यावस्थितत्वात् क्षणनश्वरोऽपि स्मरतीत्यर्थः। अत्रोत्तरमाह- ननु तथाप्येवमपि सति ज्ञानलक्षणसन्तानस्याग्रेतनशरीरसंक्रान्तेर्भवान्तरसद्भावः सिध्यति, सर्वशरीरेभ्यश्च विज्ञानसंतानस्येत्थमर्थान्तरता साधिता भवति, अविच्छिन्न विज्ञानसन्तानात्मकश्चैवं शरीरादर्थान्तरभूत आत्मा सिद्धो भवतीति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितम् ॥ १६७२ ॥ ___ इदानीमिहभवमङ्गीकृत्याह-| अथवा, क्षणिकत्वमभ्युपगम्योक्तम् , अधुना तत् क्षणिकमेव न भवतीत्याह--
न य सव्वहेव खणिअंनाणं पुबोवलइसरणाओ। खणिओ न सरइ भूयं जह जम्माणंतरविनट्ठो॥१६७३॥
न च सर्वथैव क्षणिकं ज्ञानं वक्तुं युज्यते । कथश्चित्तु क्षणिकतां भगवानपीच्छत्येव, इति 'सर्वथैव' इत्युक्तम् । कस्मात् पुनर्ज्ञानं न क्षणिकम् ? इत्याह-पूर्वोपलब्धस्य बालकालाद्यनुभूतस्यार्थस्य वृद्धत्वाद्यवस्थायामपि स्मरणदर्शनात् । न चैतदेकान्तक्षणिकत्वे सत्युपपद्यते । कुतः ? इत्याह- 'खणिओ इत्यादि' यः क्षणिको नायं भूतमतीतं स्मरति, यथा जन्मानन्तरविनष्टः, एकान्तक्षणिक चेष्यते ज्ञानम् , अतः स्मरणाभावप्रसङ्ग इति ॥ १६७३ ॥
क्षणिकज्ञानपक्षे दूषणान्तरमध्याह--
जैस्सेगमेगबंधणमेगंतेण खणियं य विण्णाणं । सव्वखणियविण्णाणं तस्साजुत्तं कदाचिदवि ॥१६७४॥
यस्य वादिनो बौद्धस्य 'एकविज्ञानसंततयः सत्त्वाः' इति वचनादेकमेवासहायं ज्ञानं तस्य 'सर्वमपि वस्तु क्षणिकम्' इत्येवंभूतं विज्ञानं कदाचिदपि न युक्तमिति संबन्धः। इष्यते च सर्वक्षणिकताविज्ञानं सौगतः, 'यत् सत् तत् सर्वे क्षणिकम्' तथा, 'क्षणिकाः १ अथ मन्यसे क्षणिकोऽपि खलु स्मरति विज्ञानसंततिगुणात् । तथापि शरीरादन्यः सिद्धो विज्ञानसंतानः ॥ १६७२ ॥ २ घ. ज. 'कत्वमे'।
||७१४॥ ३ न च सर्वधैव क्षणिकं ज्ञानं पूर्वोपलब्धस्मरणात् । क्षणिको न स्मरति भूतं यथा जन्मानन्तरविनष्टः ॥ १६७३ ॥ ४ यस्यैकमेकबन्धनमेकान्तेन क्षणिकं च विज्ञानम् । सर्वक्षणिक विज्ञानं तस्थायुक्तं कदाचिदपि ॥ १६७४ ॥
काला
Jin Education Infoma
Forson and Private Us Only
www.jainetbrary.org