SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ समा विशेषा० द्वृत्तिः । ॥७१३|| सरकार यदि नाम देह-कर्मणोरनादिः संतानः, तर्हि जीवसिद्धौ किमायातम् ? इत्याहतो कम्म-सरीराणं कत्तारं करण-कज्जभावाओ । पडिवज्ज तदब्भहिअं दंड-घडाणं कुलालं व ॥ १६६६ ॥ ॲत्थि सरीरविहाया पइनिययागारओ घटस्सेव। अक्खाणं च करणओ दंडाईणं कुलालो ब्व ॥ १६६७ ॥ अथिदियविसयाणं आयाणादेयभावओऽवस्सं। कम्मार इवादाया लोए संडास-लोहाणं ॥ १६६८ ॥ भोत्ता देहाईणं भोज्जत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घरस्सेव ॥ १६६९ ॥ जो कत्ताइ स जीवो सज्झविरुद्धो त्ति ते मई होज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥१६७०॥ आसां व्याख्या पूर्ववदेवेति ॥ १६६६ ॥ १६६७ ॥ १६६८ ॥ १६६९ ॥ १६७० ॥ अथ सुगतमतानुसारी कश्चिदाह- ननु सर्वपदार्थानां क्षणनश्वरत्वाज्जीवस्यापि क्षणिकतया शरीरेण सदैव विनष्टत्वाद् वस्तुतः शरीरात् तस्यानर्थान्तरतैव, इति किं तब्यतिरिक्तत्वसाधनप्रयासेन ? इत्यत्राह जाइस्सरो न विगओ सरणाओ बालजाइसरणो व्व । जह वा सदेसवत्तं नरो सरंतो विदेसम्मि ॥ १६७१ ॥ इह यो जातिस्मरो जीवः स प्राग्भविकशरीरविगमेऽपि सति न विगत इति प्रतिज्ञा । 'सरणाउ त्ति' स्मरणादिति हेतुः । यथा | बालजातौ बालजन्मनि वृत्तं स्मरतीति बालजातिस्मरणो वृद्ध इति दृष्टान्तः। यथा वा, स्वदेशे मालवकमध्यदेशादौ वृत्तं विदेशेऽपि गतो नरः स्मरन् न विगतः । इदमुक्तं भवति- योऽन्यदेश-कालाद्यनुभूतमर्थ स्मरति सोऽविनष्टो दृष्टः, यथा बालकालानुभूतानामर्थानामनुस्मर्ता वृद्धाद्यवस्थायां देवदत्तः। यस्तु विनष्टो नासौ किश्चिदनुस्मरति, यथा जन्मानन्तरमेवोपरतः। न च पूर्वपूर्वक्षणानुभूतमाहितसंस्कारा उत्तरोत्तरक्षणाः स्मरन्तीति वक्तव्यम् , पूर्व-पूर्वेक्षणानां निरन्वयविनाशेन सर्वथा विनष्टत्वात् , उत्तरोत्तरक्षणानां सर्वथाऽन्यत्वात् । न चान्यानुभूतमन्योऽनुस्मरति, देवदत्तानुभूतस्य यज्ञदत्तानुस्मरणप्रसङ्गादिति ॥ १६७१ ॥ , ततः कर्म-शरीरयोः कतारं करण-कार्यभावात् । प्रतिपद्यस्व तदभ्यधिकं दण्ड-घटयोः कुलालमिव ॥ १६५५॥ २ गाथा १५६७ । ३ पूर्वत्र 'देहस्स स्थि विहाया' इति पाठः । ४ गाथा १५६८ । ५ गाथा १५६९ । ६ गाथा १५७० । ७ घ. ज. 'इत्याह' । • जातिमरो न विगतः स्मरणाद् बाळजातिमण इव । यथा वा स्वदेशवृत्तं नरः सारन् विदेशे ॥ १६01॥ समकर पहर-हर 35A ||७१३ in Education Internationa Forson and Private Use Only www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy