________________
समा
विशेषा०
द्वृत्तिः ।
॥७१३||
सरकार
यदि नाम देह-कर्मणोरनादिः संतानः, तर्हि जीवसिद्धौ किमायातम् ? इत्याहतो कम्म-सरीराणं कत्तारं करण-कज्जभावाओ । पडिवज्ज तदब्भहिअं दंड-घडाणं कुलालं व ॥ १६६६ ॥ ॲत्थि सरीरविहाया पइनिययागारओ घटस्सेव। अक्खाणं च करणओ दंडाईणं कुलालो ब्व ॥ १६६७ ॥ अथिदियविसयाणं आयाणादेयभावओऽवस्सं। कम्मार इवादाया लोए संडास-लोहाणं ॥ १६६८ ॥ भोत्ता देहाईणं भोज्जत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घरस्सेव ॥ १६६९ ॥
जो कत्ताइ स जीवो सज्झविरुद्धो त्ति ते मई होज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥१६७०॥ आसां व्याख्या पूर्ववदेवेति ॥ १६६६ ॥ १६६७ ॥ १६६८ ॥ १६६९ ॥ १६७० ॥
अथ सुगतमतानुसारी कश्चिदाह- ननु सर्वपदार्थानां क्षणनश्वरत्वाज्जीवस्यापि क्षणिकतया शरीरेण सदैव विनष्टत्वाद् वस्तुतः शरीरात् तस्यानर्थान्तरतैव, इति किं तब्यतिरिक्तत्वसाधनप्रयासेन ? इत्यत्राह
जाइस्सरो न विगओ सरणाओ बालजाइसरणो व्व । जह वा सदेसवत्तं नरो सरंतो विदेसम्मि ॥ १६७१ ॥
इह यो जातिस्मरो जीवः स प्राग्भविकशरीरविगमेऽपि सति न विगत इति प्रतिज्ञा । 'सरणाउ त्ति' स्मरणादिति हेतुः । यथा | बालजातौ बालजन्मनि वृत्तं स्मरतीति बालजातिस्मरणो वृद्ध इति दृष्टान्तः। यथा वा, स्वदेशे मालवकमध्यदेशादौ वृत्तं विदेशेऽपि गतो नरः स्मरन् न विगतः । इदमुक्तं भवति- योऽन्यदेश-कालाद्यनुभूतमर्थ स्मरति सोऽविनष्टो दृष्टः, यथा बालकालानुभूतानामर्थानामनुस्मर्ता वृद्धाद्यवस्थायां देवदत्तः। यस्तु विनष्टो नासौ किश्चिदनुस्मरति, यथा जन्मानन्तरमेवोपरतः। न च पूर्वपूर्वक्षणानुभूतमाहितसंस्कारा उत्तरोत्तरक्षणाः स्मरन्तीति वक्तव्यम् , पूर्व-पूर्वेक्षणानां निरन्वयविनाशेन सर्वथा विनष्टत्वात् , उत्तरोत्तरक्षणानां सर्वथाऽन्यत्वात् । न चान्यानुभूतमन्योऽनुस्मरति, देवदत्तानुभूतस्य यज्ञदत्तानुस्मरणप्रसङ्गादिति ॥ १६७१ ॥
, ततः कर्म-शरीरयोः कतारं करण-कार्यभावात् । प्रतिपद्यस्व तदभ्यधिकं दण्ड-घटयोः कुलालमिव ॥ १६५५॥ २ गाथा १५६७ । ३ पूर्वत्र 'देहस्स स्थि विहाया' इति पाठः । ४ गाथा १५६८ । ५ गाथा १५६९ । ६ गाथा १५७० । ७ घ. ज. 'इत्याह' । • जातिमरो न विगतः स्मरणाद् बाळजातिमण इव । यथा वा स्वदेशवृत्तं नरः सारन् विदेशे ॥ १६01॥
समकर पहर-हर 35A
||७१३
in Education Internationa
Forson and Private Use Only
www.jainelibrary.org