________________
सदर क
बृहदा
विशेषा०
१७०७||
तैलम् । यत्तु तेषां समुदाये भवति न तस्य पृथग् व्यवस्थितेषु तेषु सर्वथाऽनुपलम्भः, यथैकैकतिलावस्थायां तैलस्य, सर्वथा नोपलभ्यते च भूतेषु प्रत्येकावस्थायां चेतना, तस्माद् नासौ तत्समुदायमात्रप्रभवा, किन्त्वपत्तेरेवान्यत् किमपि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संघट्टितं, यत इयं प्रभवतीति प्रतिपत्तव्यम् । आइ- 'प्रत्येकावस्थायां सर्वथाऽनुपलम्भात्' इत्यनैकान्तिकोऽयं हेतुः, प्रत्येकावस्थायां सर्वथाऽनुपलब्धस्यापि मदस्य मद्याङ्गसमुदाय दर्शनात् , इत्याशङ्क्याह- 'मजंगेसु इत्यादि धातकीकुसुमादिषु मद्याङ्गेषु पुनर्विष्वक् पृथग न सर्वथा मदो नास्ति, अपितु या च यावती च मदमात्रा पृथगपि तेष्वस्त्यवेत्यर्थः। ततो नानैकान्तिकता हेतोरिति ।। १६५२ ॥
भूतेष्वप्येवं भविष्यतीति चेत् । नैतदेवम् । कुतः ? इत्याहभैमि-धणि-वितण्हयाई पत्तेयं पि हु जहा मयंगेसु । तह जइ भूएसु भवे चेया तो समुदये होज्जा ॥१६५३॥
यथा प्रत्येकावस्थायां धातकीकुसुमेषु या च यावती च भ्रमिश्चितभ्रमापादनशक्तिरस्ति, गुड-द्राक्षे-क्षुरसादिषु पुनर्धाणिरतप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति, आदिशब्दादन्येष्वपि मद्याङ्गष्वन्यापि यथासंभवं शक्तिर्वाच्या; तथा तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिचैतन्यशक्तिरभविष्यत् , तदा तत्समुदाये संपूर्णा स्पष्टा चेतना स्यात् , न चैतदस्ति, तस्माद् न भूतसमुदायमात्रप्रभवेयमिति ।। १६५३ ॥
ननु यदि प्रत्येकावस्थायां मद्याङ्गेषु सर्वथैव मदशक्तिर्न स्यात् तदा किं दूषणं स्यात् ? इत्याहजइ वा सव्वाभावो वीसु तो किं तदंगनियमोऽयं । तस्समुदयनियमो वा अन्नेसु वि तो हवेज्जाहि ॥१६५४॥ ___ यदि च मद्याङ्गेषु पृथगवस्थायां सर्वथैव मदशक्त्यभावः, तर्हि कोऽयं तदङ्गनियमः- कोऽयं धातकीकुसुमादीनां मद्याङ्गतानियमः, तत्समुदायनियमो वा- किमिति मद्यार्थी धातकीकुसुमादीन्येवान्वेषयति, तत्समुदायं किमिति नियमेन मीलयति ? इत्यर्थः, नन्वन्येष्वपि च भस्मा-ऽश्म-गोमयादिषु समुदितेषु मद्यं भवेदिति ।। १६५४ ॥
अथ मद्याङ्गेषु प्रत्येकावस्थायामपि मदशक्तिसद्भावं साधितमाकर्ण्य कदाचित् पर एवं ब्रूयात् । किम् ? इत्याह१५. ज. 'घटित' । २ भ्रमि-ध्राणि-वितृष्णतादयः प्रत्येकमपि खलु यथा मदाङ्गेषु । तथा यदि भूतेषु भवेचेतना ततः समुदये भवेत् ।। १६५३ ।।
यदि वा सर्वाभावो विष्वक् ततः किं तदङ्गनियमोऽयम् । तत्समुदयनियमो बाऽन्येष्वपि ततो भवेत् ॥ १६५४ ।।
७०७॥
Jan Education Intemat
For Personal and Private Use Only
www.janeltrary.org