SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥७०५॥ सीसत्तेणोवगया संपयमिंद-ग्गिभूइणो जस्स । तिहुयणकयप्पणामो स महाभागोऽभिगमणिज्जो ॥१६४६॥ तदभिगमण-बंदणो-वासणाइणा होज पूयपावोऽहं । वोच्छिण्णसंसओ वा वोत्तुं पत्तो जिणसगासे.॥१६४७॥ हतिः। प्रतपापो विशुद्धपापोऽपगतपाप इत्यर्थः । शेषं सुगमम् ॥ १६४६ ॥ १६४७ ॥ ततः किम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१६४८॥ व्याख्या पूर्ववदिति ॥ १६४८ ॥ इत्थं सगौरवं साञ्जसमाभाषितोऽपि भगवता सकलत्रैलोक्यातिशायिनी तस्य रूपादिसमृद्धिमभिवीक्ष्य क्षोभादसमर्थो हृद्गतसंशयं प्रष्टुं विस्मयात् तूष्णीमाश्रितः पुनरप्युक्तः । किम् ? इत्याह तेजीव तस्सरीरं ति संसओ न वि य पुच्छसे किंचि । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१६४९॥ हे आयुष्मन् वायुभूते ! 'तदेव वस्तु जीवस्तदेव च शरीरम् , न पुनरन्यत्' इत्येवंभूतस्तव संशयो वर्तते, नापिच तदपनोदार्थ किश्चिद् मा पृच्छसि । ननु यज्ञपाटाद् निर्गच्छता त्वयाऽभिहितमासीत्- 'वोच्छिण्णसंसओ वा' इति, तत् किमिति न किश्चित् पृच्छसि । अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनो वर्तते । तेषां च वेदपदानामर्थ त्वं न जानासि, तेन संशयं कुरुषे । तेषां चायं वक्ष्यमाणलक्षणोऽर्थ इति ।। १६४९ ॥ यथा च वायुभूतेरयं संशयस्तथा विशेषत एव भाष्यकारो भावयन्नाहवैसुहाइभूयसमुदयसंभूया चेयण त्ति ते सका । पत्तेयमदिट्ठा वि हु मजंगमउ व्व समुदाये ॥ १६५० ॥ , शिष्यत्वेनोपगती सांप्रतमिन्द्रा-उनिभूती यस्य । त्रिभुवनकृतप्रणामः स महाभागोऽभिगमनीयः ॥ १६४६॥ तदभिगमन-वन्दमो-पासनादिना भवेयं पूतपापोऽहम् । व्यवच्छिनासंशयो बोक्त्वा प्राप्तो जिनसकाशे ॥१६४७॥२ प.ज. 'म'। गाथा १६०० - तजीवस्तपारीरमिति संशयो नापि च पृच्छसि किञ्चित् ? । वेदपदान चार्थ न जानासि तेषामयमर्थः ॥ १५४९ ॥ ५ वसुधादिभूतसमुदयसंभूता चेतनेति तब शङ्का । प्रत्येकमदृष्टाऽपि खलु मयाजामद हब समुदाये ॥ ११५.॥ ७०५॥ JanEducational Internation For Personal and Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy