SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ९५ ॥ Jain Educationa Internati 'उभयहा मइनाणं' इति वचनाद् यदि तस्मिन्नपि मतिज्ञाने शब्दपरिणामो भवति, ततस्तस्मिन्नपि किं न श्रुतं तदपि भावश्रुतरूपतां किं न प्रतिपद्यते ? इत्यर्थः, शब्दपरिणामस्य श्रुतत्वेनोक्तत्वादिति भावः । अत्राऽऽचार्य उत्तरमाह - ' भासइ जं नोवलद्धिसमं ति' यद् यस्मात् कारणादुपलब्धिसमं मतिज्ञानी न भाषते, ततो न मतिज्ञानस्य श्रुतरूपता । इति गाथार्थः ॥ १५१ ॥ कथं पुनरुपलब्धिसममसौ न भणति ? इत्याह अभिलप्पा ऽणभिलप्पा उवलद्धा तस्समं च नो भणइ । तो होउ उभयरूवं उभयसहावं ति काऊ ॥ १५२॥ प्रागुक्तन्यायेनाऽभिलाप्या ऽनभिलाप्याः पदार्था मतिज्ञानोपलब्धाः, एवंभूतोपलब्ध्या च समं भणितुं न शक्नोत्येव, अनभिलाप्यानां सर्वथैव वक्तुमशक्यत्वादिति भावः ॥ अत्र परः प्राह - ' तो होउ इत्यादि ततस्तर्हि भवतु मतिज्ञानमुभयरूपं श्रुत- मतिरूपम् । कुतः ?, इत्याह- उभयस्वभावमिति कृत्वा, अभिलाप्या-ऽनभिलाप्यवस्तुविषयत्वेन द्विस्वभावत्वादित्यर्थः इदमुक्तं भवति - यदभिलाप्यपदार्थानुपलभते भाषते च तत् श्रुतज्ञानमस्तु ; अनभिलाप्यपदार्थास्तु भाषणाऽयोग्यान् यदवगच्छति, तद् मतिज्ञानं भवति ।। इति गाथार्थः ॥ १५२ ॥ अत्रोत्तरमाह भाइ तं पिजओ न सुयादेसेण किन्तु समईए । न सुओवलद्धितुलं ति वा जओ नोवलद्धिसमं॥१५३॥ यदपि किञ्चिदभिलाप्य वस्तूपलब्धं मतिज्ञानी भाषते तदपि यतो न श्रुतादेशेन, किन्तु स्वमत्या, अतो न तत् श्रुतमिति । इदमुक्तं भवति - परोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तदादेशेन तु तदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपयुक्तस्य भाषणात् श्रुतमुपपद्यत एव यत्र तु स्वमत्यैव पर्यालोच्य भाषते न तु श्रुतानुसारेण तत्र श्रुतोपयुक्तत्वाभावाद् मतिज्ञानमेव । तदेवं 'भासइ जं नोवलद्धिसमं ' इत्यस्य गाथावयवस्य 'अभिलप्पा णभिलप्पा उवलद्धा' इत्यादिना व्याख्यानं कुर्वताऽऽचार्येण मतिज्ञानी मतिज्ञानोपलध्या समं न भाषते, अतस्तत्रोपलब्धिसमं भाषणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम् ; श्रुतज्ञानी त्वभिलाप्यानुपलभते, तांश्च भाषते, अतस्तत्रैवोपलब्धिसमत्वस्य सद्भावात् श्रुतरूपतेति भावः ॥ १ गाथा १५० | २ अभिलाप्या ऽनभिलाप्या उपलब्धास्तत्समं च न भणति । ततो भवतूभयरूपमुभयस्वभावमिति कृत्वा ॥ १५२ ॥ ३ यद् भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या । न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमम् ॥ १५३॥ ४ गाथा १५१ । ५ गाथा १५२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। ९५ ।। www.jainellibrary.pro
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy