________________
विशे०
हाम्नास
बृहद्वा
॥ ९२॥
BR- 6
राइस
गुणहीन एव पामोति, इति न तावत् परस्थाने पदस्थानपतितत्वम् । स्वस्थानेऽपि श्रुतज्ञानी अन्यस्मात् श्रुतज्ञानिनः संख्यातेनैव हीनोऽधिको वा स्यात् , न त्वसंख्यातेन, अनन्तेन वा, भाषकचतुर्दशपूर्वविदा संख्येयवर्षायुष्कत्वेनाऽसंख्येयस्याऽनन्तस्य वा भाषणस्यैवा- ऽसंभवादिति । अस्यैव च विशेषणदूषणस्याऽभिधानार्थ पुनरत्रेदं मतान्तरमुपन्यस्तम् , अन्यथा हि 'केई बुद्धिदिढे मइसहिए भासओ सुयं' इत्यादिना सर्वमिदं प्रागभिहितमेव ।। इति गाथार्थः ॥ १४६ ॥
तदेवं 'बुद्धिद्दिढे अत्थे इत्यादिपूर्वगतगाथा श्रुतस्वरूपाभिधायिना प्रकारेण व्याख्याता, मति-श्रुतयोश्च भेदस्य व्याख्येयत्वेन प्रस्तुतत्वात् तदभिधायकत्वेनापि मतान्तरेण व्याख्याता, तच्च व्याख्यानमयुक्तत्वाद् दुषितम् । अथाऽऽत्माभिमतेन निरवद्यमति-श्रुतभेदपकारणैतां व्याख्यातुमाह
सामन्ना वा बुद्धी मइ-सुयनाणाई तीए जे दिट्ठा । भासइ, संभवमेत्तं गहियं न उ भासणामेत्तं ॥१४७॥ मइसहियं भावसुयं तं निययमभासओ वि मइरन्ना । मइसहियं ति जमुत्तं सुओवउत्तस्स भावसुयं ॥१४८॥
खविहितप्रथमव्याख्यानापेक्षया वाशब्दो यदिवेत्यर्थः, 'बुद्धिद्दिष्टे अत्थे' इत्यत्र येयं बुद्धिः, असौ सामान्या गृह्यते; ततः किम् ? इत्याह-'मइ-सुयनाणाई ति' मति-श्रुतज्ञाने द्वे अपि बुद्धिरिहेत्यर्थः, तया मतिश्रुतज्ञानात्मिकया बुद्ध्या ये दृष्टा भावास्तेषु मध्ये यान् भाषते तद् भावश्रुतमित्युत्तरगाथायां संबन्धः। भाषत इत्यत्र च भाषणस्य संभवमात्रं गृहीतम् , न तु भाषणमात्रम् । ततश्चेदमुक्तं भवति-तत्राऽन्यत्र वा देशे, तदाऽन्यदा वा काले, स चाऽन्यो वा पुरुषः, सति सामग्रीसंभवे निश्चयेनैतान् भाषत एव, इत्येवं यान् भावानन्तर्विकल्पे प्लवमानान् भाषणयोग्यतायां व्यवस्थापयति, तेऽभाष्यमाणा अपि भाषणयोग्याः सन्तो भावश्रुतं भवन्ति, न तु भाष्यमाणा एवेति भावः । एवं च सति मत्युपलब्धानामनभिलाप्यानामर्थानां भाषणायोग्यत्वाद् भावश्रुतत्वमपाकृतं भवति, भाषणयोग्यानां त्वभाष्यमाणानामपि सर्वेषां विकल्पप्रतिभासिनामर्थानां भावश्रुतत्वमावेदितं भवति । अत एव पर्यवसितमर्थ द्वितीयगाथायामाह-नियतं निश्चितं तद् भावश्रुतमभाषमाणस्यापि भवति, योग्यतामात्रेणैव भाषणस्य गृहीतत्वादिति भावः ।।
आह- ये सामान्यबुद्धिदृष्टा अर्था ये भाषणयोग्याः, यदि तेषां भावश्रुतत्वम् , तर्हि मतिज्ञानान्तर्वर्त्यपायविकल्पावभासिनामपि तत्पसङ्गः, न हि तेऽपि न भाषणयोग्याः, इत्याशङ्कयाह-'मतिसहितमिति' । अस्य व्याख्यानमाह-'मइसहियं तीत्यादि' मतिसहितमिति १ गाथा १३२ । २ गाथा १२८। ३ सामान्या वा बुद्धिमात-श्रुतज्ञाने तया ये रष्टाः । भाषते, संभवमानं गृहीतं न तु भाषणामात्रम् ॥ १४७ ॥
मतिसहितं भावभुतं तद् निषतमभाषमाणस्याऽपि मतिरन्या । मतिसहितमिति यदुक्तं श्रुप्तोपयुक्तस्य भाषश्रुतम् ॥ १८ ॥
॥९२॥
Jan Education Internat
For Personal and Private Use Only
Nwww.jaineltrary.org