________________
विशे०
गतिकाले शब्दमावत' अथवा अन्य विशेषः
बृहद्वृत्तिः ।
॥८६॥
भासापरिणइकाले मईए किमहियमहण्णहत्तं वा । भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं ॥१३॥
मतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्भवेलायां पूर्वावस्थातः किमधिकं रूपं संपद्यते ?, येनोभयावस्थायां सा ज्ञानान्तरं स्यात् श्रुतव्यपदेशः स्यादित्यर्थः । 'अहण्णहत्तं वेति' अथवा अन्यथात्वं किं मतेर्भाषापरिणतिकाले निर्मूलत एवाऽन्यथाभावः कः, येन श्रुतत्वं स्यात् , न कश्चिदिति भावः । भाषाऽऽरम्भ एवात्र विशेषः, इति चेत् । इत्याह-'भासेत्यादि' भाषायाः संकल्पप्रारम्भः स एव विशेषमात्र, मात्रशब्दो मनागपि विकारभवननिषेधार्थः, तस्माद् भाषासंकल्पविशेषमात्राद् मतेः श्रुतत्वमयुक्तम् । एतदुक्तं भवति-- अन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्यक्रियारम्भादत्यन्तजातिभेदाभ्युपगमे धावन-वल्गन-करास्फोटनादिबाह्यक्रियाऽऽनन्त्याद् मतेरानन्त्यमेव स्यात् , स्वयं चाऽनुपजातविशेषाणां ज्ञानानां शब्दपरिणतिसंनिधानमात्रत एव ज्ञानान्तरत्वेऽतिप्रसङ्गः स्यात् , अवध्यादिष्वपि तथाप्राप्तेः ॥ इति गाथार्थः ।। १३४ ॥
तदेवं कैश्चिद् विहितं मूलगाथायाः पूर्वार्धव्याख्यानं दुषितम् , अथोत्तरार्धव्याख्यानमुपदर्य दूषयितुमाह
ईयरत्थ वि मइनाणे होज सुयं ति किह तंसुयं होइ?। किह व सुयं होइ मई सलक्खणावरणभेयाओ॥१३५॥
'बुद्धिद्दिष्टे अत्थे' इत्यत्र बुद्धिमतिज्ञानं व्याख्यातम् , तन्मतेन ' ईयरत्य वि होज सुयं उवलद्धिसमं जइ भणेज्जा' इत्युत्तरार्धगतस्येतरत्रशब्दस्य मतिज्ञानमेव वाच्यम् , शब्दसहितमते व्यभावश्रुतत्वेनोक्तत्वात् , तदितरस्य मतिज्ञानस्यैव तत्र संभवात् । ततश्च तद्व्याख्यानमनूद्य दूषयति- इतरत्रापि मतिज्ञाने श्रुतं भवेद् यापलब्धिसमं भाषेत इति यत्तरुच्यते, तदयुक्तम् , यतो हन्त ! यद् मतिज्ञानं, तत् कथं श्रुतं भवितुमर्हति ? । श्रुतं चेत् , कथं वा तद् मतिभवेत् । । कुतः पुनरित्थं न भवति ?, इत्याह-मति-श्रुतयोर्यत् खकीयं लक्षणं, कर्म चाऽऽवारकं, तयोर्भदेनाऽऽगमे प्रतिपादनात् । यदि च यदेव मतिज्ञानं तदेव श्रुतम् , यदेव च श्रुतं तदेव मतिज्ञानं स्यात्, तदा लक्षणा-ऽऽवरणभेदोऽपि तयोर्न स्यात् ।। इति गाथार्थः ॥ १३५ ॥
तदेवं 'बुद्धिद्दिढे अत्थे जे भासइ ' इत्यादिमूलगाथां मति-श्रुतभेदप्रतिपादनपरतया व्याचिख्यासोः परस्य ‘मति वश्रुतं न युज्यते ' इति प्रतिपादितम् । यदि तु द्रव्यश्रुतं साऽभ्युपगम्यते तदा न दोषः, इत्युपदर्शयन्नाह
१ भाषापरिणतिकाले मत्या किमधिकमथाऽन्यथात्वं वा ? । भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ॥ १३ ॥ २ इतरत्रापि मतिज्ञाने भवेत् श्रुतमिति कथं तत् श्रुतं भवति ? । कथं वा श्रुतं भवति मतिः स्खलक्षणाऽऽवरणभेदात् ? ॥ १३५ ॥ ३ गाथा १२८ ।
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary