SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विशे० dardPOS - यदि भाषा-श्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्यायेकेन्द्रियाणां स्पष्ट किमप्यनुपलभ्यमानमपि केनापि वागाडम्बरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञानपर्यन्तानां पञ्चानामपि ज्ञानानां प्रसङ्गः सद्भावस्तेषां प्राप्नोतीत्यर्थः-- पश्चापि ज्ञानान्येकेन्द्रियाणां सन्ति, इत्येतदपि कस्माद् नोच्यते ?, स्पष्टानुपलम्भस्य विशेषाभावादिति भावः । अत्रोत्तरमाह-तदेतन्न । कुतः, इत्याहतदावरणानामवधि-मनःपर्याय-केवलज्ञानावारककर्मणामक्षयोपशमादिति, अक्षयाचेति स्वयमपि द्रष्टव्यम् । इदमुक्तं भवति-केवलज्ञानं तावत् खाऽऽवारककर्मणः क्षय एव जायते, अवधि-मनःपर्यायज्ञाने तु तस्य क्षयोपशमे भवतः, एतच्चैकेन्द्रियाणां नास्ति, तत्कार्यादर्शनात् , आगमेऽनुक्तत्वाचः इति न सर्वज्ञानप्रसङ्गः । मति श्रुते अपि तर्हि मा भूताम् , इति चेत् । इत्यत्राह-मईत्यादि' मति-श्रुतज्ञानावरणक्षयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात् , सिद्धान्तेऽभिहितत्वाच्च । ततश्च तत्क्षयोपशमसद्भावाद् मति-श्रुते भवत एव तेषाम् ॥ इति गाथार्थः ॥ १०४॥ तदेवं सप्रसङ्गः प्रदर्शितो लक्षणभेदाद् मति-श्रुतयोर्भेदः, सांप्रतं हेतुफलभावात् तमुपदर्शयन्नाह मइपुव्वं सुयमुत्तं न मई सुयपुब्बिया विसेसोऽयं । पुव्वं पूरण-पालणभावाओ जं मई तस्स ॥ १.५॥ “ मैइपुब्बग सुत्तं" इति वचनादागमे मतिः पूर्वं यस्य तद् पतिपूर्व श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका, इत्यनयोरयं विशेषः । यदि ह्येकत्वं मति-श्रुतयोर्भवेत् , तदैवंभूतो नियमेन पूर्व-पश्चाद्भावो घट-तत्स्वरूपयोरिव न स्यात् , अस्ति चायम् , ततो भेद इति भावः । किमिति पुनमंतिपूर्वमेव श्रुतमुक्तम् ?, इत्याह- यद् यस्मात् कारणात् तस्य श्रुतस्य मतिः पूर्व प्रथममेवोपपद्यते । कुतः १, इत्याह'पूरणेत्यादि' पृधातुः पालन-पूरणयोरर्थयोः पठ्यते, तस्य च पिपतींति पूर्वम् , इति निपात्यते । ततश्च तस्य पूरणात् पालनाच्च मतिर्यस्मात् पूर्वमेव युज्यते , तस्माद् मतिपूर्वमेव श्रुतमुक्तम् , पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात् , “सम्यग्ज्ञानपूर्विका (सर्व) पुरुषार्थसिद्धिः" इत्यादौ तथादर्शनाच्च । ततश्च मतिपूर्व श्रुतामति कोऽर्थः ?, श्रुतज्ञानं कार्यम् , मतिस्तु तत्कारणम् , कार्य-कारणयोश्च मृत्पिण्ड-घटयोरिव कथश्चिद् भेदः प्रतीत एवेति भावः ॥ इति गाथार्थः ॥१०५ ॥ पूर्णादिधर्मानेव मतेर्भावयन्नाहपूरिज्जइ पाविजइ दिजइ वा जं मईए नाऽमइणा । पालिज्जइ य मईए गहियं इहरा पणस्सेजा ॥ १०६ ॥ मतिपूर्व श्रुतमुक्त न मतिः श्रुतपूर्विका, विशेषोऽयम् । पूर्व पूरण-पालनभावात् यत् मतिस्तस्य ॥ १०५॥ २ मतिपूर्वकं श्रुतम् ॥ ३ धर्मोत्तराचार्यस्य न्यायविन्दो प्रथमपरिच्छेदे आदिम सूत्रम् । ५ पूर्यते प्राप्यते दीयते वा यद् मत्या नाऽमत्या । पाल्यते च मत्या गृहीतमितरथा प्रणश्येत् ॥१०६॥ Jan Education inten For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy