________________
भेंदः । तथा 'भेअति' विभागशब्दोवापि योज्यते, ततश्च भेदानां विभागो विशेषो भिन्नत्वं भेदविभागः, तस्मादपि मति-श्रुतयोर्भेदः, विशेअवग्रहादिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं दश्यते 'अक्खर सन्नी सम्म' इत्यादि वक्ष्यमाणवचनाच्चतुर्दशादिभेदं च थुतज्ञानम् ,
इति भेदविभागात् तयोर्भेद इति भावः । 'इंदियविभाग ति' तत्त्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेषेन्द्रियविषयमपि मतिज्ञानम् , इत्येवं ॥६४॥
| वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः । 'वागेत्यादि' बल्कश्चाऽक्षरं च मूकं च वल्कादिप्रतिपक्षभूतानीतराणि च वल्का-ऽक्षर मूकेतराणि | तैर्योऽसौ भेदस्तस्मादपि मति-श्रुतयोर्भेद इत्यर्थः, तथाहि-“अन्ने मग्गंति मई वग्गसमा सुंबसरिसयं तु सुत्तं" इत्यादिना ग्रन्थेन का| रणत्वाद् वल्कसदृशं मतिज्ञानं, सुंबसदृशं तु श्रुतज्ञानं कार्यत्वादित्यत्रैव वक्ष्यते । तत्र वल्कः पलाशादित्वगरूपः, शुम्ब वितरशब्देनेहोपात्तं तज्जनिता दवरिकोच्यते । ततश्चायमभिप्रायः- यथा बलनादिसंस्कृतो विशिष्टावस्थापन्नः सन् वल्को 'दवरिका' इत्युच्यते, तथा परोपदेशाईद्वचनसंस्कृतं विशिष्टावस्थाप्राप्त सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरभेदाद् मति-श्रुतयोर्भेदः । तथा
'अन्ने अणक्खर-क्खरविसेसओ मइ-सुयाई भिन्दन्ति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं' ॥१॥ इत्यादिग्रन्थेन वक्ष्यमाणादक्षरेतरभेदात् तयोर्भेदः । तथा
संपरप्पञ्चायणओ भेओ मूर्य-यराण वाऽभिहिओ । जं सुयं मइनाणं सपरप्पञ्चायगं सुत्तं ' ॥१॥. इत्याद्यभिधास्यमानवचनाद् मृकेतरभेदाद् मति-श्रुतयोर्भेदः। इति गाथासंक्षेपार्थः, विस्तरार्थं तु भाष्यकारः स्वत एव वक्ष्यति । इयं च गाथा बहुष्वादशेषु न दृश्यते, केवलं कचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च, इत्यस्माभिः किश्चिद् व्याख्यातेति॥९७ ___तत्र “यथोद्देशं निर्देशः" इति कृत्वा लक्षणभेदं तावदाह
मभिनिबुज्झइ तमभिनिबोहो जं सुणइ तं सुयं भणियं । सदं सुणइ जइ तओ नाणं तो नाऽऽयभावो तं॥९८॥
यज्ज्ञानं कर्तृ, वस्तु कर्मताऽऽपन्नमभिनिबुध्यतेऽवगच्छति तज्ज्ञानमभिनिबोधस्तदाभिनिबोधिकं तद् मतिज्ञानमिति यावत् , EAT 'जं सुणईत्यादि' यत् पुनर्जीवः शृणोति तच्छ्रुतम् , इत्येवं सूत्रोक्तलक्षणभेदाद् मति-श्रुतयोर्भदः। तथा च सूत्रम्- "जइ वि सामिताईहिं अविसेसो, तह वि पुणोऽत्थाऽऽयरिआ नाणत्तं पण्णवयंति, तं जहा- अभिनिबुज्झइ ति आभिणिबोहियं, सुणेइ ति सुयं"
१ अक्षरं संज्ञि सम्यक् । २ गाथा १५४ । ३ गाथा १६२। " गाथा १७१। ५ यदभिनिचुध्यते तदभिनिबोधः, यह ऋणोति तत् श्रुतं भणितम् । शब्द शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ॥ १८ ॥ ६ यद्यपि स्वामित्वादिभिरविशेषः, तथापि पुनरत्राऽऽचार्या नानात्वं प्रज्ञपयन्ति, तद्यथा- अभिनिबुध्यते इत्याभिनियोधिकम् , शृणोतीति श्रुतम् ।
कमसकककककककककककामकर
६४॥
JainEducaticaria Intemation
For Personal
AON
Private Use Only
sawww.jainelibrary.org