SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भेंदः । तथा 'भेअति' विभागशब्दोवापि योज्यते, ततश्च भेदानां विभागो विशेषो भिन्नत्वं भेदविभागः, तस्मादपि मति-श्रुतयोर्भेदः, विशेअवग्रहादिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं दश्यते 'अक्खर सन्नी सम्म' इत्यादि वक्ष्यमाणवचनाच्चतुर्दशादिभेदं च थुतज्ञानम् , इति भेदविभागात् तयोर्भेद इति भावः । 'इंदियविभाग ति' तत्त्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेषेन्द्रियविषयमपि मतिज्ञानम् , इत्येवं ॥६४॥ | वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः । 'वागेत्यादि' बल्कश्चाऽक्षरं च मूकं च वल्कादिप्रतिपक्षभूतानीतराणि च वल्का-ऽक्षर मूकेतराणि | तैर्योऽसौ भेदस्तस्मादपि मति-श्रुतयोर्भेद इत्यर्थः, तथाहि-“अन्ने मग्गंति मई वग्गसमा सुंबसरिसयं तु सुत्तं" इत्यादिना ग्रन्थेन का| रणत्वाद् वल्कसदृशं मतिज्ञानं, सुंबसदृशं तु श्रुतज्ञानं कार्यत्वादित्यत्रैव वक्ष्यते । तत्र वल्कः पलाशादित्वगरूपः, शुम्ब वितरशब्देनेहोपात्तं तज्जनिता दवरिकोच्यते । ततश्चायमभिप्रायः- यथा बलनादिसंस्कृतो विशिष्टावस्थापन्नः सन् वल्को 'दवरिका' इत्युच्यते, तथा परोपदेशाईद्वचनसंस्कृतं विशिष्टावस्थाप्राप्त सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरभेदाद् मति-श्रुतयोर्भेदः । तथा 'अन्ने अणक्खर-क्खरविसेसओ मइ-सुयाई भिन्दन्ति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं' ॥१॥ इत्यादिग्रन्थेन वक्ष्यमाणादक्षरेतरभेदात् तयोर्भेदः । तथा संपरप्पञ्चायणओ भेओ मूर्य-यराण वाऽभिहिओ । जं सुयं मइनाणं सपरप्पञ्चायगं सुत्तं ' ॥१॥. इत्याद्यभिधास्यमानवचनाद् मृकेतरभेदाद् मति-श्रुतयोर्भेदः। इति गाथासंक्षेपार्थः, विस्तरार्थं तु भाष्यकारः स्वत एव वक्ष्यति । इयं च गाथा बहुष्वादशेषु न दृश्यते, केवलं कचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च, इत्यस्माभिः किश्चिद् व्याख्यातेति॥९७ ___तत्र “यथोद्देशं निर्देशः" इति कृत्वा लक्षणभेदं तावदाह मभिनिबुज्झइ तमभिनिबोहो जं सुणइ तं सुयं भणियं । सदं सुणइ जइ तओ नाणं तो नाऽऽयभावो तं॥९८॥ यज्ज्ञानं कर्तृ, वस्तु कर्मताऽऽपन्नमभिनिबुध्यतेऽवगच्छति तज्ज्ञानमभिनिबोधस्तदाभिनिबोधिकं तद् मतिज्ञानमिति यावत् , EAT 'जं सुणईत्यादि' यत् पुनर्जीवः शृणोति तच्छ्रुतम् , इत्येवं सूत्रोक्तलक्षणभेदाद् मति-श्रुतयोर्भदः। तथा च सूत्रम्- "जइ वि सामिताईहिं अविसेसो, तह वि पुणोऽत्थाऽऽयरिआ नाणत्तं पण्णवयंति, तं जहा- अभिनिबुज्झइ ति आभिणिबोहियं, सुणेइ ति सुयं" १ अक्षरं संज्ञि सम्यक् । २ गाथा १५४ । ३ गाथा १६२। " गाथा १७१। ५ यदभिनिचुध्यते तदभिनिबोधः, यह ऋणोति तत् श्रुतं भणितम् । शब्द शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ॥ १८ ॥ ६ यद्यपि स्वामित्वादिभिरविशेषः, तथापि पुनरत्राऽऽचार्या नानात्वं प्रज्ञपयन्ति, तद्यथा- अभिनिबुध्यते इत्याभिनियोधिकम् , शृणोतीति श्रुतम् । कमसकककककककककककामकर ६४॥ JainEducaticaria Intemation For Personal AON Private Use Only sawww.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy