________________
वृहद्वात्तिः।
यद् यस्माद् द्रव्येन्द्रियाणि द्रव्यमनश्च, अक्षस्य जीवस्य पराणि भिन्नानि वर्तन्ते । कथंभूतानि पुनद्रव्येन्द्रिय-द्रव्यमनांसि ?, विशे० इत्याह-पुद्गलकृतानि पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम्-पुद्गलकृतत्वाद्, येन द्रव्येन्द्रिय-मनांसि जीवस्य
परभूतानि, तेन तेभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुत्पद्यते, तत् तस्य साक्षादनुत्पतेः परोक्षम् , अनुमानवदिति । इदमुक्तं भवतिअपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्यन्द्रिय-मनांसि, अमूर्ताच्च मूर्त पृथगभूतम् , ततस्तेभ्यः पौगलिकेन्द्रिय-मनोभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुपजायते, तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यते ।। इति गाथार्थः ॥१०॥
ये तु वैशेषिकादयोऽक्षमिन्द्रियं प्रति गतं प्रत्यक्षम् , शेषं तु परोक्षमिति मन्यन्ते, तद्दर्शनमपाकर्तुमाह. केसिंचि इंदिआइं अक्खाइं, तदुवलद्धि पच्चक्खं । तन्नो, ताइं जमचेअणाइं जाणंति न घडो व्व॥ ९१ ॥
केषांचिद् वैशेषिकादीनां मतेनाऽक्षाणि स्पर्शनादीनीन्द्रियाण्युच्यन्ते, न जीव इति भावः । 'तदुवलद्धि पञ्चक्खं ति' तेषामिन्द्रियाणां येयं साक्षाभूटाद्यर्थोपलब्धिर्घटादिज्ञानं तत् प्रत्यक्षम् , अन्यत् तु परोक्षमिति । अङ्गीक्रियतां तर्हि तन्मतमित्याह-'तन्नो इत्यादि' तिदेतद् वैशेषिकादिमतं न युक्तम् , यतस्तानीन्द्रियाण्यचेतनानि, ततश्च न जानन्ति न वस्तुस्वरूपमुपलभन्ते, घटवत् , तथाहि-यदचेतनं
तत् सर्वमपि न जानाति, यथा घटादि, अचेतनानि चेन्द्रियाणि, इति कुतस्तेषामुपलब्धिः? या प्रत्यक्षं स्यादिति भावः । तथा इन्द्रियाणां EMS ज्ञानशून्यत्वे मूर्तिमत्त्व-स्पर्शादिमत्वादयोऽपि हेतवो वाच्याः॥ इति गाथार्थः ॥ ९१ ।।
नन्विन्द्रियाणि न जानन्ति, इति प्रत्यक्षविरोधिनी प्रतिज्ञा, तेषां साक्षात्कारेणार्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिपाणि प्रसिद्धत्वात् , इत्याशक्याह
उवलडा तत्थाऽऽया तविगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमे वि तदुवलडाणुसरिया वा ॥ ९२ ॥
'तत्थ त्ति' तत्र चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे उपलब्धा वस्तूनां बोद्धा आत्मैव द्रष्टव्यः, न त्विन्द्रियम् । कुतः, इत्याह- 'तविगमेत्यादि' तस्य चक्षुरादीन्द्रियस्य विगमेऽभावेऽपीत्यर्थः, तदुपलब्धस्य पराभ्युपगमेनेन्द्रियोपलब्धस्याऽर्थस्य स्मरणात् । क इव ?, इत्याह-तेन गृहगवाक्षेण करणभूतेनोपलब्धस्य योषिदाद्यर्थस्य योऽनुस्मर्ता देवदत्तादिः स इव, वाशब्दस्येवार्थत्वात् । क सति ?, इत्याह- गृहगवाक्षस्योपरमेऽप्यभावेऽपि सतीत्यर्थः । अत्र प्रयोगः- इह यो येषूपरतेष्वपि तदुपलब्धानाननुस्मरति स तत्रो
१ केषांचिदिन्द्रियाणि अक्षाणि, तदुपलब्धिः प्रत्यक्षम् । तन्न, तानि यदचेतनानि जानन्ति न घट इव ॥ ११ ॥ १ उपलब्धा तत्राऽऽत्मा तद्विगमे तदुपलब्धस्मरणात् । गेहगवाक्षोपरमेऽपि तदुपलब्धाऽनुस्मर्ता वा (इव)॥ १२ ॥
॥५९॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.org