SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ PAPAR पदार विशे० परसव केवलमिति व्याख्या पहायमिन्द्रियादिसाहाय्यानपेक्षित्वात् , तद्भावे शेषच्छाअस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलाप पर्णज्ञयग्राहित्वात, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात् , अनन्तम् , अप्रतिपातित्वना व वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिबोधिकादीनि ज्ञानवापा इत्यादी सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न कचिदुपात्तः, स कथं लभ्यते ?, इत्याशङ्कयाहआभिनिबोधिक-श्रुतादिभिर्ज्ञानाभिधायकैनामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एवं च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । कचिद् वैयधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञान दास अन्यत्राऽपि च यथासंभवं द्रष्टव्यः ।। इति गाथार्थः ।। ८४ ॥ तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्चित्- नन्वादौ मतिश्रुतोपन्यासः किमर्थः ? इति । अत्राऽचार्यः प्राह जं सामि-काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाइं । तब्भावे सेसाणि य तेणाईए मइ-सुयाई ॥ ८५ ॥ तेन कारणेनादौ मति-श्रुते निर्दिष्टे । येन, किम् ?, इत्याह- 'जं सामीत्यादि' इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिवोधिकसमानार्थो द्रष्टव्यः, आभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि--काल-कारण-विषयपरोक्षत्वैस्तुल्ये समानखरूपे मति-श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव " जत्थ मइनाणं तत्थ सुयनाणं" इत्याद्यागमवचनादिति । कालोऽपि द्विधा- नानाजीवापेक्षया, एकजीवापेक्षया च । स चाऽयं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवावापेक्षया द्वयोरपि सर्वकालमनुच्छेदान्ः एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्पष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय-मनोलक्षणं वावरणक्षयोपशमस्वरूपं च योरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाञ्च परोक्षत्वसमता। ननु यद्येवमनयोः परस्परं तुल्यता, तकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् , इत्याह-'तब्भावे इत्यादि तद्भावे मति-श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीनि ज्ञानान्यवाप्यन्ते; नान्यथा, न हि स कश्चित् | प्राणी भूतपूर्वः, अस्ति, भविष्यति वा, यो मति-श्रुतज्ञाने अनासाद्य प्रथममेवाऽवध्यादीनि शेषज्ञानानि प्राप्तवान् , प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाध्याप्तेश्चादौ मति-श्रुतोपन्यासः।। इति गाथार्थः ।। ८५॥ १ यत् स्वामि-काल-कारण-विषय--परोक्षस्वस्तुल्यानि । तद्भावे शेषाणि च तेनाऽऽदौ मति-श्रुते ॥ ५ ॥ HII ५६ CONSTARA Jan Education Interat For Personal and Private Use Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy