SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 5 विशे० हत्थम्मि मुहुत्तन्तो दिवसंतो गाउयम्मि बोधव्वे " इत्यादि ।। तस्मादनया परस्परोपनिबन्धलक्षणया मर्यादया यतो जीवस्तेनाऽवधिना द्रव्यादिकं 'मुणति' (जानाति ), ततोऽवधिरप्युपचा- बृहत्तिः । राद् मर्यादति भावः । अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् , इति प्रक्रमलब्धेन ज्ञानशब्दन समासः ॥ इति गाथार्थः ।। ८२ ॥ अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह पेजवणं पजयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पज्जायादिन्नाणं मणपजैवं नाणं ॥ ८३ ॥ 'पज्जवणं ति' 'अव गत्यादिषु' इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदन पर्यवः ।। काऽयम् ?, इत्याह-'मणम्मि मणसो व त्ति' मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स चासौ ज्ञानं च मनःपर्यवज्ञानम् । अथवा 'पज्जयणं ति' 'अय वय मय'- इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । क्व पुनरसौ ?, इत्याह-'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राद्यस्य संबन्धी पर्ययो मनःपर्ययः स चासौ ज्ञानं च मनःपर्ययज्ञानम् । 'पज्जाओ व त्ति' अथवा 'इण् गतौ' अयनं, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व ?, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्तम् ।। अथ वैयधिकरण्यमङ्गीकृत्याह- 'तस्स वेत्यादि' वाशब्दः पक्षान्तरमूचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनान्तरमिति आदिशब्दात् पर्यव-पर्ययपरिग्रहः, ततश्चायमर्थः- अथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानं, मनःपर्यवज्ञानं, मनःपूर्णा चेति ज्ञानशब्देन सह व्यधिकरणः समासः। अत एव “ पायं च नाणसद्दो नामसमाणाहिगरणोऽयं " इत्यत्र साम ॥ इति गाथार्थः ॥८३॥ अथ केवलज्ञानविषयं शब्दार्थमाह केवलमेगं सुद्धं सगलमसाहारणं अणतं १ हस्ते मुहूर्तान्तर्दिवसान्तर्गत तस्य या पर्यायाविज्ञानं मनःपर्यवं ज्ञानम् ॥१३॥ ३ ख ग 'दि ना . सालमसाधारणमनन्तं च । प्रायश्च नामशब्दो नामसमानाधिकरणीऽयम् ॥४॥ समासससस ऽथ ॥ ८४ ॥ SHRA From Jan Edutain For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy