SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Boo विशे० तत्राऽभिनियोधिकज्ञानशब्दार्थ दर्शयत्राह अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सोचेवाऽऽभिणिबोहिअमहव जहाजोगमाउज ८०॥ बृहद्वा बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः अर्थवलाऽऽयातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात् , अतो नियतो निश्चित इति निशब्देन विशिष्यते-रसाद्यपोहेन 'रूपमेवेदं' इत्यवधारणात्मक इत्यर्थः । उक्तं च " एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धेः" अन्यथाऽवग्रहकार्यभूतोभायोऽपि निश्चयात्मको न स्यादिति भावः । आह- ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेषणमेवाऽस्तु, किमाभिमुख्यविशेषणेन ? । तदयुक्तम् , द्विचन्द्रज्ञानस्य तैमिरिक प्रति नियतत्वे सत्यप्याभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर-गणधरादीनामभिनिबोधो मतोऽभिप्रेतः। 'सो चेवाभिणिबोहियमिति' स एवाभि| निबोध एवाऽऽभिनिबोधिकम् ,विनयादिपाठादभिनिबोधशब्दस्य"विनयादिभ्यष्ठक्"पा०-५।४।३४]इत्यनेन स्वार्थ एव ठक्प्रत्ययः; यथा विनय एव वैनयिकमिति । 'अहव जहाजोगमाउजं ति' अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयंघटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथा- अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम् , तेन वा निवृत्तं, तन्मयं वा, तत्मयोजनं वाऽऽभिनिबोधिकम् , तच्च तज्ज्ञानं चाऽऽभिनिवाधिकज्ञानम् ।। इति गाथार्थः ॥ ८॥ तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम् , क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह ततेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेणं ॥८॥ 'तं ति' आभिमुख्येन निश्चितत्वेनाऽवबुध्यते संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानं, स एवाऽऽभिनिबोधिकम् , अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिवुध्यते, तस्माद् वा प्रकृतज्ञानात् , क्षयोपशमाद्वाभिनिबुध्यते तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽवगच्छतीत्यभिनिबोधो ज्ञान, क्षयोपशमो वा । 'सो वाऽभिणिबुज्झए त्ति' अथवाऽभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः । असावात्मैव, ज्ञान-ज्ञानिनोः कथञ्चिदव्यतिरेकादिति, स एवाऽऽभिनिबोधिकम् । 'तओ वा तमिति' न केवलं ' अत्याभिमुहो नियओ' इत्यादिव्युत्पत्त्याऽऽभिनिबोधिकमुक्तम्। किन्तु यतः 'तं तेण ॥५३॥ १ अर्थाभिमुखो नियतो बोधो यः स मतोऽभिनिबोधः । स चवाभिनिबोधिकमथवा यथायोगमायोज्यम् ॥ ८॥ २ तत् तेन ततस्तस्मिन् वा स वाऽभिनिबुध्यते ततो वा तत् । तत् तेन ततस्तम्मिन् वा शृणोति स वा श्रुतं तेन ॥ १ ॥ ३ गाथा ८.। Jan Education Internat For Personal and Private Use Only www.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy