________________
विशे
दृ
परिनिव्वुयमुणिदेहं भव्यजइजनं सुवन्नमलाई । दट्टण भावमङ्गलपरिणामो होइ पाएण ॥ ५८ ॥
यथेत्युदाहरणोपदर्शनार्थः, तद्यथेत्यर्थः । मङ्गलमितिशब्दरूपमभिधानम् , तथा 'सिद्धं' सिद्धाभिधानम् ; विजयाभिधा
नम् : जिनेन्द्रादिनाम च केनचिदुचरितं श्रुत्वा कस्यचित् मायेण सम्यग्दर्शनादिको भावमङ्गलपरिणामो भवति, इति नाम्नो भाव॥४०॥ मङ्गलकारणत्वे उदाहरणम् । तथा प्रेक्ष्य चावलोक्य जिनप्रतिमालक्षणादीनि जिनप्रतिमा-स्वस्तिकादीनीत्यर्थः, आदिशब्दादनगारपदा
दिपरिग्रहः, भावमङ्गलपरिणामो भवतीत्यत्रापि संबध्यते । एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् । अथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह- परिनिर्वृतो मुक्तिं गतो योऽसौ मुनिस्तदेहम् , तथा भव्ययतिर्भविष्यद्यतिपर्यायो योऽसौ जनस्तम् , तथा सुवर्णमाल्यादि च दृष्ट्वा प्रायेण सम्यग्दर्शनादिभावमङ्गलपरिणामो भवतीति । अतस्तत्कारणत्वाद् नामादीन्यपि भावमङ्गलानि, इति स्थितम् ।। इति गाथाद्वयार्थः ॥ ५७ ॥ ५८ ॥
ननु नामादीन्यपि यदि भावमङ्गलानि, तर्हि किं तान्यपि तीर्थकरादिवत् पूज्यानि ?, इत्याशक्याह
कि पुण तमणेगंतियमच्चन्तं च न जओऽभिहाणाई । तबिवरीअं भावे तेण विसेसेण तं पुजं ॥ ५९॥
नामादीन्यप्युक्तयुक्त्या भावमङ्गलानि । किं पुनः ?, यो विशेषः स उच्यते- तदभिधानादित्रयमनैकान्तिकम् , समीहितफलसाधने निश्चयाभावात् , तथाऽऽत्यन्तिकं च यतो न भवति, आत्यन्तिकप्रकर्षप्राप्ततथाविधविशिष्टफलसाधकत्वाभावात् । भावे भावविषयं तु मङ्गलमुक्तविपरीतस्वरूपम् , तेन विशेषतो यथा तत् पूज्यम् , नैवमितराणि ॥ इति गाथार्थः ॥ ५९॥ | तदेवं भिन्नवस्तुषु विशेषतश्चिन्त्यमानानां नामादीनां प्रधानेतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानानां सर्ववस्तुपु प्रत्येक A चतुर्णामप्यमीपां सद्भावः प्राप्यत एव, इति दर्शयन्नाह
अहवा बत्थूभिहाणं नाम, ठवणा य जो तदागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो॥ ६॥ अथवा सर्वस्यापि घट-पटादिवस्तुनो यदात्मीयमभिधानं तद् नाम; यथोर्ध्वकुण्डलेष्वायतवृत्तग्रीवो घटः, आतानक्तिानीभू
२ परिनितमुनिदेहं भव्ययतिजनं सुवर्णमाल्यादि । दृष्ट्वा भावमालपरिणामो भवति प्रायेण ॥ ५ ॥ २किं पुनस्तदनकान्तिकमत्यन्तं च न यतोऽभिधानादि । तद्विपरीतं भावे तेन विशेषेण तत् पूज्यम् ॥ ५९ ॥ । अथवा वस्त्वभिधानं नाम, स्थापना च यस्तदाकारः । कारणता तस्य दृष्य, कार्यापनं तद् भावः ॥ ५॥
RONSTROE
॥४०॥
For Personal and Private Use Only