________________
विशेष
इह नामादिविचारे प्रक्रान्ते भाव एव वस्तु, विवक्षितार्थक्रियासापकत्वात् , उभयसंमतवस्तुवत् । न हि भावेन्द्रवद् विवक्षितार्थसाधनसमर्था गोपालदारकाद्या नामेन्द्रादयः, अतः किमत्र शेषैर्भावार्थशून्यैर्नामादिभिः ? न किञ्चिदित्यर्थः । अत्रोत्तरमाह-'नामा
दओ इत्यादि' इदमुक्तं भवति- यदि सामान्येनैव भावो वस्तुत्वेनाऽभ्युपगम्यते, तदा सिद्धसाध्यता, यतो नामादयोऽपि, आदिश॥ ३९ ॥
ब्दात् स्थापना-द्रव्यपरिग्रहः, भावाः भावविशेषा इत्यर्थः । कुतः १, इत्याह- यद् यस्मात् तेऽपि नामादयो वस्तुनः पर्याया धर्माः, तथाहि- अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिकं भेदचतुष्टयमपि प्रतीयते-किमनेन नामेन्द्रो विवक्षितः, आहोखित् स्थापनेन्द्रः, | द्रव्येन्द्रः, भावेन्द्रो वा ? इति । ततः सामान्यस्येन्द्रवस्तुनश्चत्वारोऽप्यमी पर्यायाः, इति नामादयोऽपि भावविशेषा एव, इति भावस्य
वस्तुत्वसाधने न किश्चिद् नः श्रूयते; पर्यायः, भेदः, भाव इत्यनान्तरत्वात् । अथ विशिष्टार्थक्रियासाधकं भावेन्द्रादिकं भावमाश्रित्य वस्तुत्वं साध्यते, तथापि न काचित् क्षतिः, यतो भावेन्द्रादेर्भावस्य विशिष्टार्थक्रियानिवर्तकत्वे नामेन्द्रादिपर्यायाणामपि तद् द्रष्टव्यमेव, द्रव्यरूपतया पर्यायाणां परस्परमभेदात् ॥ इति गाथार्थः ॥ ५५॥
अथवा भावमङ्गलादिकारणत्वाद् नामादीन्यपि भावमङ्गलादिरूपाण्येव, इति दर्शयन्नाह
अहवा नाम--ठवणा-दव्वाई भावमङ्गलंगाइं । पाएण भावमङ्गलपरिणामनिमित्तभावाओ ॥ ५६ ॥ __ अथवा नाम-स्थापना-द्रव्याणि भावमङ्गलस्यैवाऽङ्गानि कारणानि । कुतः१, इत्याह- 'पारण इत्यादि' भावमङ्गलपरिणामो भावमङ्गलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो वा, तनिमित्तभावात् तत्कारणत्वादित्यर्थः । यच्च यस्य कारणं तत् तब्ध| पदेशं लभत एव, यथा 'आयुर्घतम् ' 'रूपको भोजनम्' इत्यादि । क्लिष्टकर्मणां केषाश्चिद् नामादीनि भावमङ्गलकारणानि न भव
त्यपि, इति प्रायो ग्रहणम् । मङ्गलविचारश्चेह प्रक्रान्तः तेन भावमङ्गलकारणानि नामादीन्युक्तानि, यावता भावेन्द्रादेरपि तानि कारण
त्वेन द्रष्टव्यान्येव । तस्माद् भावमङ्गलादिकारणत्वाद् नामादीन्यपि तद्रूपाण्येव, इति भावस्य वस्तुत्वसाधने नामादीनामपि तत्कारAणत्वात् तद् न झूयते ॥ इति गाथार्थः ॥५६॥
अथ नामादीनां भावमङ्गलकारणत्वे उदाहरणान्याहजैह मङ्गलाभिहाणं सिद्ध विजयं जिणिंदनामं च । सोऊण, पेच्छिऊण य जिणपडिमालक्खणाईणि॥५७॥ , अथवा नाम--स्थापना-द्रव्याणि भावमङ्गलाङ्गानि । प्रायेण भावमङ्गलपरिणामनिमित्तभावात् ॥ ५६ ॥
P २ यथा मङ्गलाभिधानं सिद्धं विजयं जिनेन्द्रनाम च । श्रुत्वा, प्रेक्ष्य च जिनप्रतिमालक्षणादीनि ॥ ५७॥
३९॥
Jan Education Internati
For Personal and Private Use Only
HAMww.jaineltrary.ary