SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । अत्र पर:पाहविशे० 'तेसिं तुल्लमयत्ते को णु विसेसोऽभिहाणओ अन्नो ? । तुल्लत्ते वि इहं नेगमस्स वत्थंतरे भेओ ॥ ३८ ॥ तयो गमव्यवहारयोस्तुल्यमतत्वे उक्तन्यायेन विशेषवादितया सदृशाभिप्रायत्वे सति 'णु' वितर्के, अभिधानं नाम ततोऽFol न्यस्तद् वर्जयित्वाऽपरः को विशेषः ? न कश्चिदित्यर्थः । एको नैगमः; अपरस्तु व्यवहार इत्येवमनयो मैव भिद्यते न त्वभिप्राय इति भावः । आचार्य आह- 'तुल्लत्ते' इत्यादि, इह विशेषाऽभ्युपगमे यद्यपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम् , | तथापि तस्मिन् सत्यपि वस्त्वन्तरे सामान्यादिके भेदो नानात्वमस्त्येव ।। इति गाथार्थः॥ ३८॥ अथवा नैगमव्यवहारयोरनेन तुल्यमतत्वाऽऽख्यापनेन सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावः सूचितो द्रष्टर इति दर्शयन्नाह जो सामण्णग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिदेसो ॥३९॥ ___ अथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः । तत्र नैगमस्तावत् सामान्यं मन्यते विशेषांश्च । ततो यः सामान्यग्राही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत् , इतरस्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैगमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'ज नेगमववहारा' इत्यादिना तुल्यनिर्देशः । ततश्च 'तेसि तुल्लमयत्ते को णु विसेसो' इत्यादिना यदेकत्वं परेण | प्रेरितं तदस्माकं न क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः । यद्येवं नैगमः संख्याया| स्त्रुव्यति, तथा च सति षडेव नयाः प्रसजन्तीति चेत् । मौत्सुक्यं भजख, सर्वमत्रार्थे पुरस्ताद् वक्ष्यामः ॥ इति गाथार्थः ॥ ३९ ॥ अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गलं विचारयितुमाहउज्जुसुअस्स सयं संपयं च जं मंगलं तयं एक्कं । नातीतमणुप्पन्नं मंगलमिटुं परकं व ॥ ४०॥ १ तयोस्तुल्यमतत्वे को नु विशेषोऽभिधानतोऽन्यः । तुल्यत्वेऽपहि नैगमस्य वस्त्वन्तरे भेदः ॥ ३८ ॥ २ यः सामान्यग्राही स नैगमः संग्रहं गतोऽधवा । इतरो व्यवहारमितो यस्तेन समाननिर्देशः ॥ ३९ ॥ ३ गाथा ३७ । ४ गाथा ३८ । मसूत्रस्य स्वकं सांप्रतं च यत् मङ्गलं तदेकम् । नातीतमनुत्पञ्चं मङ्गलमिष्टं परकीयं वा ॥४॥ Jan Education intem For Personal and Private Use Only EMAIwww.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy