________________
ERSTORE
बदचिः।
विशे.
॥२९॥
सहसासम्मका स्प
ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्यं बकुलाऽशोक-चम्पक-नाग-पुन्नागा-ऽऽम्र-सर्जा-ऽर्जुनादिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा । यद्यर्थान्तरम् , तर्हि नास्त्येव तद् विशेषव्यतिरेकेण, उपलब्धिलक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावात् , खरविषाणवत् । क एवमाह ?, व्यवहारनयः, उपलक्षणत्वाद् विशेषवादी नैगमश्च । एतौ हि लोकव्यवहारानुयायिनौ, तद्वयवहारश्च प्रायो विशेषनिष्ठ एव, इति विशेषानेव समर्थयत इति भावः। अथानुपलब्धिलक्षणमाप्तं तदभ्युपगम्यते, तथापि नास्ति, विशेषेभ्यः सर्वथाऽन्यत्वात् , गगनकुसुमवदिति । अथ विशेषेभ्योऽनन्तरं तदिति द्वितीयपक्षः, तर्हि विशेषा एव तत् , तेभ्योऽनर्थान्तरभूतत्वात् , विशेषाणामात्मस्वरूपवदिति । यदि च विशेषेष्वपि सामान्योपचारः क्रियते, तर्हि न काचित् क्षतिः, न ह्यौपचारिकमेकत्वं तात्त्विकमनेकत्वं बाधते ॥ इति गाथार्थः ॥ ३५ ॥ एतदेव समर्थयते
याईएहिंतो को सो अण्णो वणस्सई नाम । नत्थि विसेसत्यंतरभावाओ सो खपुप्फ व ॥ ३६॥
चूतादिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो व्रण-पिण्डी-पादलेपादिके लोकव्यवहारे उपयुज्येत? न कोऽपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम् , खपुष्पवत् इति पूर्वोक्तमेवार्थ निगमनद्वारेणाह-'नत्थीत्यादि' तस्माद् नास्त्यसौ सामान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः सद्रूपेभ्यो विशेषेभ्योऽर्थान्तरभावात् खपुष्पवत् । सद्रूपेभ्यो हि विशेषेभ्योऽ| थान्तरं भवत् असद्रूपमेव भवति तथाभूतं च नास्त्येव खपुष्पवत् ।। इति गाथार्थः॥ ३६॥
किं पुनः कारणं येन नैगमव्यवहारौ विशेषान् समर्थयतः ?, इत्याह
जे नेगमववहारा लोअव्ववहारतप्परा सो य । पाएण विसेसमओ तो ते तग्गाहिणो दो वि ॥ ३७॥ ___यद् यस्माद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च लोकव्यवहारस्त्यागाऽऽदानादिकः प्रायेण विशेषमयो विशेषनिष्ठ एव दृश्यते, सामान्यस्य व्रणपिण्ड्यादौ लोकेऽनुपयोगात् । 'वनं''सेना' इत्यादौ कचित् कश्चित् कथञ्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रहणम् । यत एवम् , तस्मात् तौ नैगमव्यवहारौ द्वावपि तद्ग्राहिणौ विशेषाभ्युपगमपरौ ॥ इति गाथार्थः ॥३७॥
चूतादिभ्यः कः सोऽन्यो वनस्पतिर्नाम' । नास्ति विशेषार्थान्तरभावात् स खपुष्पभिव ॥ ३६॥ २ यद् नैगमव्यवहारी लोकव्यवहारतत्परौ, स च । प्रायेण विशेषमयस्तस्मात् ती तमाहिणी द्वावपि ॥३७॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ary