SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । किन्तु शिष्यमतिमङ्गलपरिग्रहार्थम् , शिष्यो हि तस्मिन्नभिहिते मङ्गलमैतच्छास्त्रम्' इत्येवं खमतौ तन्मलतापरिग्रहं करोतीति विशे० EP भावः ॥ इति गाथार्थः ॥२०॥ .....आह-कि मङ्गलमपि मङ्गलबुझ्या गृहीतमेव खकार्य करोति, नान्यथा । एवमेतत् , इत्याह॥२१॥ ईह मंगलं पि मंगलबुद्धीए मंगलं जहा साहू । मंगलतियबुद्धिपरिग्गहे वि नणु, कारणं भणिअं ॥२१॥ ..इह लोके, मङ्गलमपि सद् वस्तु मङ्गलबुद्धथा गृह्यमाणमभिनन्द्यमानं वा मङ्गलं भवति । यथा साधुः, साधुर्हि स्वयं मङ्गलभूतोऽपि तद्बुद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति. अमङ्गलबद्ध्या तु गृह्यमाणं मङ्गलमपि तत्काय न करोति, यथा स एव साधुः कालुष्योपहतचेतोवृत्तेरभव्यस्य । अत्राह कश्चित्- नन्वेवं सत्यऽमङ्गलमप्यसाध्वादिकं मङ्गलबुझ्या गृह्यमाणं तत्कार्य | करिष्यति, न्यायस्य समानत्वात् । तदयुक्तम् , असाधोः स्वतो मङ्गलरूपताया अभावात , सत्यमणिहि सत्यमणितया गृह्यमाणो ग्रहीतुर्गों रवमापादयति, न त्वसत्यमणिः सत्यमणितया, इत्यलं प्रसङ्गेन । आह- यद्येवम् , तर्खेकमेव मङ्गलमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, किं मालत्रयकरणेन, इत्याह- 'मंगलतियेत्यादि' मङ्गलत्रये हि कृते शिष्यस्य बुद्धी तत्परिग्रहो भवति । तेनाऽपि किमिति चेत्, इत्याह-ननु तत्रापि 'पंढर्म सस्थत्थाविग्धपारगमणाय निदिई' इत्यादिना कारणं निमित्तं प्रागेव भणितं किमिति विस्मायते ।। न च वक्तव्यमेकेनैव मङ्गलेन तत् कारणत्रयं सेत्स्यति, यतो यथैव शास्त्रं मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गलं न भवति साधुवत् , तथा शास्त्रस्याऽऽदि-मध्या-ऽवसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रहं विना न मङ्गलकार्य कुर्वन्ति, इति मङ्गलप्रयाभिधानम् ।। इति गाथार्थः ॥२१॥ तदेवं मङ्गलाभिधानमुपपत्तिभिर्व्यवस्थाप्य मङ्गलशब्दार्थ निरूपयितुमाह 'मंगिज्जएऽधिगम्मइ जेण हिअं तेण मंगलं होइ । अहवा मंगो धम्मो तं लाइ तयं समादत्ते ॥२२॥ ____ अगि-रगि-लगि-वगि-मगि' इत्यादी मागिर्गत्यर्थो धातुः, अतस्तस्याऽलच्प्रत्ययान्तस्य मङ्ग्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गलं भवति । अथवा मङ्ग इति धर्मस्याऽऽख्या, 'ला आदाने' धातुः, ततश्च मङ्गं लाति समादत्ते इति मङ्गल १ इह मङ्गलमपि मङ्गलबुख्या मङ्गलं, यथा साधुः । मङ्गलत्रिकबुद्धिपरिग्रहेऽपि ननु कारणं भणितम् ॥ २७॥ २ गाथा १३ । मयतेऽधिगम्यते येन हितं तेन मार्छ भवति । अथवा मङ्गो धर्मस्त लाति तकं समादत्ते ॥ २२ ॥ Juontato For Don Pe Use Only M ww.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy