________________
बृहद्वचिः
मालम् , तर्हि 'तं मंगलमाईए' इत्यादिवचनात मङ्गलं तत्र किमित्युपादीयते । सत्यम् , किन्तु 'सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं' इत्यादिना वक्ष्यते सर्वपत्रोत्तरम् , मा त्वरिष्ठाः ॥ इति गाथार्थः ॥१६॥ अथ समर्थवादितयार्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयन्नाह
अत्यंतरे वि सइ मंगलम्मि नामंगला-ऽणवत्थाओ । स-पराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ १७॥ ।
शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाऽप्यनवस्था । कुतः, इत्याह- यस्मात् ख-परानुग्रहकारि मङ्गलम् , प्रदीपवत्-यथा हि प्रदीप आत्मानं प्रकाशयमानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु घटपटाद्यर्थानाविष्कुवाणः परेषामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते; यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् खपरानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते । एवमर्थान्तरभूतं मङ्गलमपि निजसामाच्छास्त्रे खात्मनि च मङ्गलतां व्यवस्थापयत् स्व-परानुग्राहकं भवति । ततो मङ्गलाद् मङ्गलरूपताप्राप्तौ शास्त्रस्य तावद् नाऽमङ्गलता। यदा च मङ्गलमात्मनो मङ्गलरूपतायां मङ्गलान्तरं नापेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितैव ॥ इति गाथार्थः ॥१७॥ पुनरन्यथा परः प्रेरयति
मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जइ वा सव्वं सत्थं मंगलमिह किं तियग्गहणं ॥१८॥ इह मालविचारप्रक्रमे, अर्थतोऽर्थापत्त्या एतत् ते तव आचार्य ! प्रसक्तं प्राप्तम् । किं तत् ?, इत्याह- मङ्गलानामादि-मध्याघसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तरालद्वयलक्षणमन्तरालं न मङ्गलमिति । यदा हि "तं मंगलमाईए मज्झे पज्जतए य सत्थस्स' A इत्यादिवचनादादिमध्यावसानलक्षणेषु त्रिष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदव्याप्तमन्तरालयमर्थापत्त्यैवाऽमङ्गलं प्रामोतीति
भावः । पर एवाह- यदि वा सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत-सर्वमेव शास्त्रं मङ्गलमिति प्रागेवोक्तम् , अतः किमेवं प्रेर्यते । हन्त ! तर्हि 'तं मंगलमाईए' इत्यादिना किमिह मङ्गलत्रिकग्रहणं कृतम् । न हि सर्वस्मिन्नपि शास्त्रे मङ्गले 'आदौ मध्येऽवसाने च मङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्य, मङ्गलत्रयग्रहणं वा मा कृथा इति भावः॥ इति गाथार्थः ॥ १८॥ १ गाथा २०। २ अर्धान्तरेऽपि सति मङ्गले नामङ्गलाऽनवस्थे । स्व-परानुग्रहकारि प्रदीप इव मङ्गलं यस्मात् ॥ १७॥
३ मङ्गलत्रिकान्तरालं न मङ्गलमिहाऽर्थतः प्रसक्तं ते । यदि वा सर्व शास्त्रं मालमिह किं त्रिकमहणम् ॥१८॥४ गाथा १३
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org