SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ बापत विशेषा ॥१८७॥ हावाब इह वस्तुनो घटादेम॒न्मयत्व-पृथुवुश्नत्व-वृत्तत्व-कुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपाः पर्याया अर्थपर्याया अनन्ता भवन्ति । घटकुट-कुम्भ-कलशादयस्तु वचनरूपाः पर्याया वचनपर्यायास्तेऽप्यनन्ता भवन्ति; आदिशब्दात् परव्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते । ततश्चेत्थं समासः कर्तव्यः- अर्थश्च, वचनानि च, आदिशब्दात् परब्यावृत्तयश्च तद्रूपाः पर्याया अर्थ-वचनादिपर्यायाः, ते च तेऽनन्ताश्च त एव शक्तयः, ताभिः संपन्नं युक्तं यतो वस्तु भवति, अतस्तस्यैकदेशविच्छेदकारिणः संशयादयो ज्ञेयाः । इदमुक्तं भवति-न खलु वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः सन्तीति वयं मन्यामहे, तन्मध्याच्चैकैकदेशग्राहिणः संशयादयोऽपि भवन्त्येव, इति कथं न ते ज्ञानम् ? । यदि पुनस्ते किमपि न गृह्णीयुः, तदा तेषामनुत्थानमेव स्यात्, सर्वथा निर्विषयज्ञानस्य प्रसवायोगात् , गगननलिनज्ञानवत् । ततश्च 'ज्ञायतेऽनेनेति ज्ञानम्' इति व्युत्पत्त्यर्थात् संशयादीनामपि ज्ञानता न विरुध्यते । ॥ इति गाथार्थः ॥ ३१६ ॥ अथ समस्तवस्तुरूपग्राह्येव ज्ञानं, नैकदेशग्राहकम् , इत्येतदाशय निराकुर्वन्नाह अहवा न सव्वधम्मावभासया तो न नाणमिट्ठ ते । नणु निन्नओ वि तद्देसमेत्तगाहि त्ति अन्नाणं ॥३१७॥ अथवा- अथ चेदेवं ब्रूयात् परः । किम् ?, इत्याह- न सर्वधर्मावभासका न कात्स्न्ये न गवादिवस्तुसमग्रधर्मग्राहिणः, ततो न ज्ञानमिष्टं ते संशयादयः, संपूर्णवस्तुखरूपग्राहिण एव ज्ञानत्वात् । अत्रोत्तरमाह- ननु भवता ज्ञानत्वेनाऽङ्गीकृतस्तर्हि निर्णयोऽप्यज्ञानमेव प्रामोति । कुतः, इत्याह-तस्य गवादिवस्तुन एकदेशमात्रग्राहीति कृत्वा; तथाहि- गौरयं, घटोऽयं, पटोऽयम्' इत्यादिभिनिर्णयैरपि गोत्व-घटत्वादिको वस्त्वेकदेश एव गृह्यते, अतस्तेऽपि कथं ज्ञानरूपता भजेयुः ? । अथ देशस्य देशिनमन्तरेण कदा| चिदप्यभावात् तद्ग्रहणद्वारेण सर्वमपि वस्तु निर्णयेन गृहीतम् , इत्यतो ज्ञानमेवाऽसौ । तदेतत् संशयादिष्वपि समानम् ; तथाहि'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेशं जानाति, विपर्यासोऽपि विपर्ययवस्त्वेकदेशमबवुध्यते, अनध्यवसायोऽपि सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति । ततश्च संशयादयोऽप्येकदेशपरिज्ञानद्वारेण समग्रमपि वस्तु जानन्त्येव, इति तेषामपि ज्ञानता केन वार्यते ।। अथ गृह्यते संशयादिभिर्वस्त्वेकदेशः, केवलं संशयेन संदिग्धः, विपर्यासेन विपर्यस्तः, अनध्यवसायेन त्वविशिष्ट इति चेत् । ननु प्रतिविहितमप्यदः किं विस्मरासि ?, यतो 'ज्ञायतेऽनेनेति ज्ञानम् , मतिरूपं ॥१८७॥ १ अथवा न सर्वधर्मावभासकास्ततो न ज्ञानमिष्टं ते । ननु निर्णयोऽपि तद्देशमात्रग्राहीत्यज्ञानम् ॥ ३१७ ॥ Jan Educo nema For Personal and Private Use Only www.jaineitrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy