SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१८६॥ केवलमश्व इव प्रतिभाति' इति । एतावन्मात्रेणैव चेयं विपर्ययोपलब्धिरवगन्तव्या; न तु सर्वथा विपर्ययधर्मनिश्चयात् , सर्वथा विपर्यये तत्राऽश्वादिसत्त्वप्रसङ्गात् । न च वक्तव्यम्- एवं सतीदमनिश्चिताद् न भिद्येतः तत्र परधर्मनिश्रितत्वाभावात् , विवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति । न च विपर्ययधर्मशङ्कामात्रेणाऽप्यज्ञानता, वस्तुप्राप्तिविघाताभावादिति । यदप्युक्तम्- 'अवग्रहोऽनध्यवसायः' इति । तदप्ययुक्तम् , तत्र ह्यध्यवसायः साक्षादेव नास्ति, योग्यतया पुनरस्त्येव, अन्यथा तत्कार्येष्वपायादिष्वपि तदभावप्रसङ्गात्, इत्युक्तमेव । अतिमत्त-मूर्छितानामेव हि ज्ञानमनध्यवसाय उच्यते, तत्र योग्यतयाऽप्यध्यवसायस्य वक्तुमशक्यत्वात् , तत्कार्यभूतस्याऽपायाद्यध्यवसायस्याऽप्यलक्षणत्वात् । तदेवमवग्रहादीनामसिद्ध संशयादित्वम् । तथापि 'अभ्युपगन्तुं'अङ्गीकृत्यापि तेषां संशयादिरूपता ब्रूमः- ज्ञानमेव संशयादयः संशय-विपर्यया-ऽनध्यवसायाः। ततश्च संशयादिरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं विरुध्यत इति भावः । इदमुक्तं भवति-नास्माभिः 'समीहितवस्तुपापकं ज्ञानम् , इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणा-ऽप्रमाणभूते ज्ञाना-ज्ञाने विचारयितुमुपक्रान्ते, किन्तु 'ज्ञायते येन किमपि, तत् सम्यग्दृष्टिसंबन्धि ज्ञानम्' इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् । वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते, इति न तेषामपि सम्यग्दृष्टिसंवन्धिनां ज्ञानत्वहानिः ॥ इति गाथार्थः ॥ ३१४ ॥ कथं पुनः संशयादयो ज्ञानम् ?, इत्याह वेत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व । किह वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ ३१५ ॥ ज्ञानमेव संशयादयः, इति प्राक्तनी प्रतिज्ञा; वस्तुनो गवादेः स्व-परपर्यायैरनन्तधर्माध्यासितस्य यो देश एकदेशस्तस्य गमकत्वभावात् , इति हेतुः; पराभिमतं प्रमाणं निश्चयज्ञानरूपं तद्वदिति दृष्टान्तः । इह यद् वस्त्वेकदेशस्य गमकं तज् ज्ञानं दृष्टं, यथा परमतं निश्चयरूपं प्रमाणम् , वस्त्वेकदेशगमकाश्च संशयादयः, ततस्ते ज्ञानम् , इति । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति-कथं वस्त्वेकदेशविज्ञानहेतवः संशयादयः?, वस्तुनो निरंशत्वेन देशस्यैवाभावाद् न त एकदेशग्राहिणो घटन्त इति परस्याऽभिप्रायः। आचायः प्राह- यत् त्वया पृष्टं तद् वक्ष्ये भणिष्याम्यहम् , शृणु समवहितः समाकर्णय त्वम् ।। इति गाथार्थः ।। ३१५ ॥ यथाप्रतिज्ञातमेवाह इह वत्थुमत्थ-वयणाइपज्जयाणंतसत्तिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ॥ ३१६ ॥ १ क.ग. 'नम्'। २ वस्तुनो देशगमकत्वभावतः परमतप्रमाणमिव । कथं वस्तुदेशविज्ञानहेतवः, शृणु तद् वक्ष्ये ॥ ३१५॥ ३ घ.छ.ज. 'ना' । ४ इह वस्त्वर्थ-वचनादिपर्यायाऽनन्तशक्तिसंपन्नम् । तस्यैकदेशविच्छेदकारिणः संशयादयः ।। ३१६॥ RESTHETHEASESARDARS8888888razes ॥१८६॥ Jan Education intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy