SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Sistoield बृहदत्तिः । विशेषा० ॥१६॥ SHOTOceae अथाऽर्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽह अत्थावग्गहसमए वीसुमसंखेजसमइया दो वि । तक्का-वगमसहावा ईहा-ऽवाया कहं जुत्ता ? ॥ २७९ ॥ ___ अर्थावग्रहसंवन्धिन्यकस्मिन् समये कथमीहा-ऽपायौ युक्तौ ?, इति संबन्धः । कथंभूतावेतौ ? यतः, इत्याह- तर्का-ऽनगमस्वभावौ, तर्को विमर्शस्तत्स्वभावेहा, अवगमो निश्चयस्तत्स्वभावोऽपायः; द्वावपि चैतौ पृथगसंख्येयसमयनिष्पन्नौ । एतदुक्तं भवतियदिदमर्थावग्रहे विशेषज्ञानं त्वयेष्यते सोऽपायः, स चाऽवगमस्वभावो निश्चयखरूप इत्यर्थः; या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा, अनिश्चयात्मिकेत्यर्थः । तत एतावीहा-पायावनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ; निश्चया-ऽनिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात् , एकत्रैकदाऽवस्थानाभावेन सहोदयाऽनुपपत्तेः । इति । एषा तावद् विशेषावगमे-हयोः सहभावे एकाऽनुपपत्तिः । अपरं च समयमात्रकालोऽर्थावग्रहः , ईहा-ऽपायौ तु "ईहा-चाया मुहुत्तमंतं तु" इति वचनात् प्रत्येकमसंख्येयसमयनिष्पनी कथमेकस्मिन्नर्थावग्रहसमये स्याताम् , अत्यन्तानुपपन्नत्वात् । इति द्वितीयाऽनुपपत्तिः । तस्मादत्यन्तासंबद्धत्वाद् यत् किश्चिदेतत् , इत्युपेक्षणीयम् ॥ इति गाथार्थः ॥२७९ ।। तदेवं युक्तिशतैर्निराकृतानामपि प्रेरकाणां निःसंख्यात्वात् केषांचित् मेर्यशेषमद्यापि मूरिराशङ्कतेखिप्पे-यराइभेओ जमोग्गहो तो विसेसविण्णाणं । जुज्जइ विगप्पवसओ सद्दो त्ति सुयम्मि जं केइ ॥ २८ ॥ केइ त्ति' इहार्थावग्रहे विशेषज्ञानसमर्थनाऽऽग्रहममुमुक्षवोऽद्यापि केचिद् वादिनो मन्यन्ते । किम् ?, इत्याह-क्षिप्रे-तरादिभेदो यस्मादवग्रहो ग्रन्थान्तरे भणितः 'अत्रापि च विस्तरेण भणिष्यते' इति गम्यते । ततः 'शब्दः' इति विशेषविज्ञानं युज्यते घटते 'अर्थावग्रहे' इति प्रस्तावादेव लभ्यते । यत् किम् ?, इत्याह- 'सुयम्मि जंति' " तेणं सद्दे ति उग्गहिए" इत्यादिवचनात् यत् 'सूत्रे निर्दिष्टम्' इति शेषः । कुतः पुनरिदं विशेषविज्ञानं युज्यते ?, इत्याह- विकल्पवशतोऽन्यत्रोक्तनानात्ववशतः, इत्यक्षरघटना ॥ एतच्चाऽत्र हृदयम्- “क्षिप्रमवगृहाति, चिरेणाऽवगृहाति, बहवगृह्णाति, अबढ़वगृह्णाति, बहुविधमवगृह्णाति, अबहुविधमवगृह्णाति, एवमनिश्रितम् , निश्रितं, असंदिग्धं, संदिग्धम् , धुवम् , अध्रुवमवगृह्णाति" इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशेषिताः । अत्रापि च पुरस्तादयमों वक्ष्यते । ततः 'क्षिप्रं चिरेण वाऽवगृह्राति' इतिविशेषणान्यथानुपपत्तेर्जायते १ भावग्रहसमये विष्वगसंख्येवसामयिकी द्वावपि । तर्का-उवगमस्वभावावीहा-उपायौ कथं युक्ती १ ॥ २७९॥ २ ईहा-पायी मुहूर्तान्तस्तु । ३ क्षि-तरादिभेडो पदवमहस्ततो विशेषविज्ञानम् । युज्यते विकल्पवशतः शब्द इति सूत्रे यत् केचित् ॥ २८॥ । 7॥१६४॥ For Des s ert
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy