SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।। १५५।। Jain Educations Internationa अत्रोत्तरमाह सव्वत्थ देसयंतो सदो सदो त्ति भासओ भणइ । इहरा न समयमेत्ते सदो त्ति विसेसणं जुतं ॥ २६९ ॥ सर्वत्र पूर्वस्मिन् अत्र च सूत्रावयवे, अवग्रहस्वरूपं देशयन् प्ररूपयन् 'शब्दः शब्दः ' इति भाषकः प्रज्ञापक एव वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति । इत्थं चैतत्, अन्यथा न समयमात्रेऽर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वाच्छन्दनिश्चयस्येति प्रागेवोक्तम् | सांव्यवहारिकाऽर्थावग्रहापेक्षं वा सूत्रमिदं व्याख्यास्यते इति मा त्वरिष्ठाः ॥ इति गाथार्थः ।। २६१ ॥ अथ सूत्रावष्टम्भवादिनं परं दृष्ट्रा सौत्रमेव परिहारमाह अहव सुए च्चिय भणियं जह कोइ सुणेज्ज सद्दमव्वत्तं । अव्वत्तमणिद्देसं सामण्णं कप्पणारहियं ॥ २६२ ॥ अथवा यदि तब गाढः श्रुतावष्टम्भः, तदा तत्राप्येतद् भणितं यदुत - प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । केन पुनः सूत्रावयवेनेदमुक्तम् १, इत्याह- 'जह कोइ सुणेज्ज सहमव्वत्तं ति' अयं च सूत्रावयवो नन्द्यध्ययने इत्थं द्रष्टव्यः- “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्ज त्ति" । अत्राऽव्यक्तमिति कोऽर्थः १, इत्याह- अनिर्देश्यं 'शब्दोऽयं' 'रूपादिर्वा' इत्यादिना प्रकारेणाsoयक्तमित्यर्थः । ननु यदि शब्दादिरूपेणाऽनिर्देश्यम्, तर्हि किं तत् ?, इत्याह- सामान्यम् । किमुक्तं भवति १, इत्याह- नाम-जात्यादिकल्पनारहितम् । न च वक्तव्यं शाङ्ख- शार्ङ्गभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते ? इति अवग्रहस्याऽनाकारोपयोगरूपतया सुत्रेऽधीतत्वात्, अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात् प्रथममेवाऽपायप्रसक्त्याऽवग्रहेहाभावप्रसङ्ग इत्याद्युक्तत्वाच्च ॥ इति गाथार्थः ॥ २६२ ॥ अथ सूरिरेव पराभिप्रायमाशिशङ्कयिषुराह अंह व मई, पुव्वं चिय सो गहिओ वंजणोग्गहे तेणं । जं वंजणोग्गहम्मि वि भणियं विष्णाणमव्वत्तं ॥२६३॥ १ सर्वत्र देशयन् शब्दः शब्द इति भाषको भणति । इतरथा न समयमात्रे शब्द इति विशेषणं युक्तम् ॥ २६१ ॥ २ अथवा श्रुत एव भणितं यथा कश्चित् शृणुयाच्छन्दमव्यक्तम् । अव्यक्तमनिर्देश्यं सामान्यं कल्पनारहितम् ॥ २६२ ॥ ३ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयादिति । ४ घ. छ. ज. 'तत्रा' । ५ अथ वा मतिः पूर्वमेव स गृहीतो व्यञ्जनावग्रहे तेन । यद् व्यञ्जनावग्रहेऽपि भणितं विज्ञानमव्यक्तम् ॥ २६३ ॥ For Personal and Private Use Only बृहद्वत्तिः। ।। १५५।। www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy