________________
विशेषा०
मानहायक
तदेतत् कथमावरोधेन नीयते ?- युष्मद्वयाख्यानेन सह विरुध्यते एवंदमित्यर्थः, तथाहि- अस्मिन्नन्दिसूत्रेध्यमर्थः प्रतीयते- यथा तेन प्रतिपत्राऽर्थावग्रहेण शब्दोऽवगृहीत इति । भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति, ततः कथं न विरोधः ?, इति भावः । बृहदत्तिः। इति गाथार्थः ॥ २५२॥ ____ अत्रोत्तरमाह
सद्दे त्ति भणइ वत्ता तम्मत्तं वा न सहबुद्दीए । जइ होइ सहबुद्धी तोऽवाओ चेव सो होजा ॥ २५३ ॥
शब्दस्तेनावगृहीत इति यदुक्तं, तत्र 'शब्दः' इति वक्ता प्रज्ञापकः, सूत्रकारो वा भणति प्रतिपादयति, अथवा तन्मात्र शब्दमात्रं रूप-रसादिविशेषव्यावृत्या-ऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति । एतावतांशेन शब्दस्तेनावगृहीत इत्युच्यते, न पुनः शब्दबुद्धया-'शब्दोऽयं' इत्यध्यवसायेन तच्छन्दवस्तु तेनाऽवगृहीतम् , शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वात् , अर्थावग्रहस्य त्वेकसामयिकत्वादसंभव एवाध्यमिति भावः। यदि पुनस्तत्र शब्दबुद्धिः स्यात् , तर्हि को दोषः स्यात् ?, इत्याशङ्कय सूत्रकारः स्वयमेवं दूषणान्तरमाह'जईत्यादि' यदि पुनरर्थावग्रहे शब्दबुद्धिः शब्दनिश्चयः स्यात् , तदाऽपाय एवाऽसौ स्यात् , न त्वर्थावग्रहः, निश्चयस्याऽपायरूपत्वात् । ततश्चार्थावग्रहे-हाभाव एव स्यात् , न चैतद् दृष्टम् , इष्टं च ।। इति गाथार्थः ॥ २५३ ।।
अत्राह पर:- ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेनाऽभ्युपगम्यताम् , शब्दमात्रत्वेन सामान्यत्वात् ; उत्तरकालं तु पायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खर-कर्कशत्वादय इति विमर्शवुद्धिराहा, तस्माच्छाल एवाऽयं शब्द इति तद्विशेषस्त्वपायोऽस्तु । तथा च सति “तेणं सद्दे ति उग्गाहिए" इदं यथाश्रुतमेव व्याख्यायते। "नो चेव णं जाणइ केवेस सद्दाइ, तओ ईहं पविसई" इत्याद्यपि सर्वमविरोधेन गच्छतीति । तदेतत् परोक्तं मूरिः प्रत्यनुभाष्य दूषयति, तद्यथा
जैइ सद्दबुद्धिमत्तयमवग्गहो तबिसेसणमवाओ। नणु सदो नासदो न य रूवाइ विसेसोऽयं ॥ २५४ ॥
भोः पर ! यदि शब्दबुद्धिमात्र 'शब्दोऽयम्' इति निश्चयज्ञानमपि भवताऽर्थावग्रहोऽभ्युपगम्यते, तद्विशेषणं तु तस्य शब्दस्य | विशेषणं विशेषः 'शाल एवाऽयं शब्दः' इत्यादिविशेषज्ञानमित्यर्थः, अपायो मतिज्ञानतृतीयो भेदोऽङ्गीक्रियते । हन्त ! तर्हि अवग्रहल
१ शब्द इति भणति वक्ता तन्मानं वा, न शब्दबुझ्वा । यदि भवति शब्दबुद्धिस्ततोऽपाय एव स भवेत् ।। २५३ ।। २ तेन शब्द इत्यवगृहीतः। ३ नो चेव जानाति क एष शब्दादिः, तत ईहां प्रविशति ।
॥१५॥ ४ यदि शब्दबुद्धिमानमवप्रहस्तद्विशेषणमवायः । ननु शब्दो नाऽशब्दो न च रूपादि विशेषोऽयम् ॥ २५४ ॥
REPOPC
Ja Educacions intem
For Personal and Private Use Only
www.jaineltrary.ary