SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ S सन विशेषा. ॥१५०॥ त्विन्द्रियमितीन्द्रियं व्यञ्जनमधिक्रियते तदा" जाहे तं वंजणं पूरियं होई" इति किमुक्तं भवति? , इत्याह-'आपूरियं ति' आपूरितं शि व्याप्तं भृतं वासितमित्यर्थः । तथा, 'दोण्हं ति' द्वयोः श्रोत्रादीन्द्रिय-शब्दादिपरिणतद्रव्ययोः संबन्धो यदि व्यञ्जनमधिक्रियते तदा "जाहे बृह तं बंजणं परियं होई', इति किमुक्तं भवति?, इत्याह-'अवरोप्परसंसग्गो त्ति' सम्यक् सर्गो योगः संसर्गः सम्यक् संबन्ध इत्यर्थः, इदमत्र हृदयम्-अस्मिन् पक्षे यदा तयोरिन्द्रिय-द्रव्ययोः परस्परमतीव संयुक्तताऽनुषक्तताऽङ्गाङ्गिभावेन परिणामो भवति, तदा प्रस्तुतसंबन्धलक्षण व्यञ्जनमापूरितं भवतीत्युच्यत इति । 'जया तया गिण्डइ तमत्थं ति एवं यदा त्रिविधमपि व्यञ्जनं प्रकारत्रयेणाऽऽपूरितं भवति, तदा तं विवक्षितं शब्दादिकमर्थमव्यक्तं नाम-जात्यादिकल्पनारहितं गृह्णाति । एतच्च "ताहे हुँ ति करेइ" इत्यस्य व्याख्यानम् । अर्थावग्रहश्चाऽयमेकसामयिको विज्ञेयः, इतरस्तु पूर्वमन्तर्मुहूर्त द्रव्यप्रवेशादिरूपो व्यञ्जनावग्रहोऽवसेयः ॥ इति गाथार्थः॥ २५१ ॥ किंविशिष्टं पुनस्तमर्थं गृह्णाति ?, इत्याशङ्कय स्वत एव भाष्यकारस्तत्स्वरूपमाह सामन्नमणिदेसं सरूव-नामाइकप्पणारहियं । जइ एवं जं तेणं गहिए सद्दे त्ति तं किह णु ? ॥ २५२ ॥ ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थ गृह्णाति, न विशेषरूपम् , अर्थावग्रहस्यैकसामयिकत्वात् , समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहअनिर्देश्य केनापि शब्देनाऽनभिलप्यम् । कुतः पुनरेतत् ?, इत्याह- यतः स्वरूप-नामादिकल्पनारहितम् , आदिशब्दाज्जाति-क्रिया-गुणद्रव्यपरिग्रहः । तत्र रूप-रसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावस्तत् स्वरूपम् । रूप-रसादिकस्तु तदभिधायको ध्वनिर्नाम, रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं, पुष्टिकारोऽयं रस इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया। कृष्णनीलादिकस्तु गुणः । पृथिव्यादिकं पुनद्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा तया रहितमेवार्थमविग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्योऽयमर्थः प्रोक्तः, तत्कल्पनारहितत्वेन स्वरूप-नाम-जात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति । एवमुक्ते सति परः प्राह- 'जइ एवमित्यादि' यदि स्वरूप-नामादिकल्पनारहितोऽर्थोऽवग्रहस्य विषय इत्येवं व्याख्या यते भवद्भिः, तर्हि 'जति' यनन्यध्ययनमूत्रे प्रोक्तं। किम् ?, इत्याह- "तेणं गहिए संदे ति" उपलक्षणत्वादित्थं संपूर्ण द्रष्टव्यम्H" से जहा नामए केइ पुरिसे अव्वत्तं सई सुणेजा, तेणं सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दाइ ति । ' तं किह णु त्ति' १ यदा तब्यय अनं पूरितं भवति । २ तदा ‘हुँ' इति करोति । ३ सामान्यमनिर्देश्यं स्वरूप-नामादिकल्पनारहितम् । यद्येवं यत् 'तेन गृहीतः शब्दः' इति तत् कथं नु? ॥ २५२ ॥ ४ क.ग. 'सहि त्ति' । HOM॥१५०॥ ५ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एप पान्द इति । Jain Education inte For Personal e Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy