________________
विशे०
बृहदत्तिः ।
॥१३॥
पुब्वपउत्तं विणयं मा हु पमाएहि विणयजोग्गेसु । जो जेण पगारेणं उवजुजइ तं च जाणाहि ॥२॥
ओमो समराइणिओ अप्पतरसुओ य मा एणं तुब्भे । परिभवह एस तुम्हवि विसेसओ संपयं पुज्जो ॥ ३ ॥ इत्यादिशिक्षा दत्त्वा गच्छाद् विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते । उक्तं च
"पैक्खीव पत्तसहिओ सभंडगो वचए निरवक्खो । धीरो घणवन्दाओ च नीहरिओ विज्जुपुंजो व्व ॥ १ ॥ सीहम्मि व मन्दरकन्दराओ गच्छा विणिग्गए तम्मि । चक्खुविसयमइगए अइंति आणंदिआ साहू ॥२॥
आमोएउ खेत्तं निव्वापारण मासनिव्याहिं । गतूण तत्थ विहरे साहू पडिवन्नजिणकप्पो" ॥ ३ ॥ एवं च प्रतिपन्न जिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति, तत्र षट् भागान् कल्पयति । ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति । चतुर्थपौरुषी च यत्राऽवगाहते, तत्र नियमादवतिष्ठते । भक्तं पानकं च पूर्वोक्तैषणाव्याभिग्रहेणाऽलेपकदेव गृह्णाति । एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, एकस्यां च वसतौ यद्यप्युत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति, तथापि परस्परं न भाषन्ते । उपसर्गपरीपहान् सर्वानपि सहत एव, रोगेषु चिकित्सा न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, आपातसंलोकादिदोषरहित एव स्थण्डिले उच्चारादीन् करोति, नाऽस्थण्डिले;
___“अममत्तअपरिकम्मा नियमा जिणकप्पियाण वसहीओ । एमेव य थेराणं मोत्तूण पमजणं एक" ॥ १ ॥
, पूर्वप्रवृत्तं विनयं मा खलु प्रमादयेविनययोग्येषु । यो येन प्रकारेण उपयुज्यते तं च जानीहि ॥१॥
___ अवमः समरान्निकोऽल्पतरश्रुतश्च मा एनं यूयम् । परिभवत एष युष्माकमपि सांप्रत पूज्यः ॥ ३ ॥
"ये च ते बहुश्रुतपर्यायज्येष्ठादयो विनययोग्या गौरवाहास्तेषु पूर्वप्रवृत्तं यथोचितं विनयं मा प्रमादयेः-प्रमादेन परिहारयः, यश्च साधुर्येन तपः-स्वाध्या. य-वैवावृत्त्यादिना प्रकारेणोपयुज्यते-निर्जरी प्रत्युपयोगमुपयाति, तं च जानीहि-तं तथैव प्रवर्तयेरित्यर्थः । अथ साधूनामनुशिष्टिं प्रयच्छति-"ओमो" अबमोऽयं, समरान्निकोऽयम्, अल्पश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्याऽऽज्ञानिर्देशं वयं कुर्महे ' इति मा यूयमेनं परिभवत, यत एष युष्माकं सांप्रतमस्मरस्थानीयत्वाद् गुरुतरगुणाधिकत्वाच विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः” इति बृहत्कल्पस्यैतस्या एव गाथाय्याष्टीकायां श्रीक्षेमकीर्तिमूरिः ।
२ पक्षीव पत्रसहितः सभाण्डकः (सपात्रकः) व्रजति निरपेक्षः । धीरो घनवृन्दाच निःसृतो विद्युत्पुब्ज इव ॥1॥
सिंहे इव मन्दरकन्दराया गच्छाद् विनिर्गते तस्मिन् । चक्षुर्विषयमतिगते च यान्त्यानन्दिताः साधवः ॥ २ ॥ भाभोग्य (विज्ञाय) क्षेत्रं निषाघातेन (विघ्नाभावेन) मासनिर्वाहि (मासनिर्वहणसमर्थ)। गत्वा तत्र विहरेत् साधुः प्रतिपन्नजिनकल्पः ॥३॥
३ अममत्वाऽपरिकर्माणो नियमाजिनकल्पिकानां वसतयः । एवमेव च स्थविराणां मुक्त्वा प्रमार्जनमेकम् ॥ १॥
१३॥
Jalodoo