SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१४६॥ Jain Education Internat विषयस्य ग्राह्यस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चक्षुष इति प्रतिज्ञा । हेतुमाह- अप्राप्तविषयमिति कृत्वा । मनस इवेति दृष्टान्तः । प्रयोगः- यदप्राप्तमपि विषयं परिच्छिनत्ति, न तस्य तत्परिमाणं युक्तं यथा मनसः, अप्राप्तं च विषययवगच्छति चक्षुः, तस्माद् न तस्य तत्परिमाणं युक्तमिति । अथेह प्रयोगे दृष्टान्तस्य साध्यवैकल्यं सूरिरुपदर्शयति- मनसो दृष्टान्तीकृतस्याऽयाप्यकारिणो विषयनियमो 'अस्त्येव' इति शेषः । कुतः १, इत्याह- यतः स त्ति' तदपि मनः सर्वेष्वप्यर्थेषु न क्रामति न प्रसरति ।। इति गाथार्थः ॥ २४६ ॥ तथाहि- अत्थाहणे मुज्झइ सन्तेसु वि केवलाइगम्मेसु । तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? ॥ २४७ ॥ अर्था एव मतेर्दुष्प्रवेशत्वाद् गहनानि अर्थगहनानि तेष्वनन्तेषु सत्स्वपि विद्यमानेष्वपि । कथंभूतेषु ? इत्याह- केवलं केवलज्ञानमादिर्येषामवधिज्ञाना-ऽऽगमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते केवलादिगम्यानि तेषु । एवंभूतेष्वर्थगहनेषु सत्स्वपि कस्यचिद् मन्दमतेजन्तोर्मनो मुह्यति कुण्ठीभवति तदवगमाय न प्रभवति- तान् गहनभूतान् केवलादिगम्यान् सतोऽप्यर्थान् न गृह्णातीति तात्पर्यम् । तदत्राहमपि भवन्तं पृच्छामि तदेतद् मनसोऽग्रहणमर्थानां किंकृतं किंनिबन्धनम् १, अप्राप्तकारित्वसामान्येऽप्राप्तकारित्वे तुल्येऽपीत्यर्थः । तस्माद् मनसोऽपि विषयपरिमाणसद्भावादनन्तरगाथोक्तः साध्यविकलो दृष्टान्त इति स्थितम् || इति गाथार्थः || २४७॥ तत् किंकृतमग्रहणमर्थानाम् १, इत्यत्र पराभिप्रायमाशङ्कमानः प्राह कैम्मोदयओ व्व सहावओ व्व नणु लोयणे वि तं तुल्लं । तुल्लो व उवालंभो एसो संपत्तविस वि ॥ २४८॥ यत् केषांचिदर्थानां मनसोऽग्रहणं तत् 'तदावरणकर्मोदयाद् वा, स्वभावाद् वा ' इति परो ब्रूयात् । नन्वेतल्लोचनेऽपि तुल्यम्, यतस्तदप्यप्राप्यकारित्वे तुल्येऽपि कर्मोदयात्, तत्स्वाभाव्याद् वा कांश्चिदेवाऽर्थान् गृह्णाति न सर्वानिति । तदेवं नयनस्याप्राप्यकारित्वेऽतिप्रसङ्गलक्षणं प्राप्तकारिवादिना यद् दूषणमुक्तं तत्परिहृतम् । अथवा यो नयन- मनसोः प्राप्यकारित्वमभ्युपगच्छति, तस्याऽप्येतद् दूषणमापतत्येव यश्च द्वयोर्दूषणं न तदेकस्य दातुमुचितम् इत्येतच्चेतसि निधाय प्राह- 'तुल्लो वेत्यादि ' वेत्यथवा, एषोऽतिप्रसङ्गलक्षण उपालम्भस्तुल्यः समानः । क्व १, इत्याह- संप्राप्तविषयत्वेऽपि नयन-मनसोरभ्युपगम्यमाने, तथाहि - अत्रापि शक्यते वक्तुम् - यदि १. ज. 'सोऽपि दृ' २ अर्थगहनेषु मुझति सत्स्वपि केवलादिगम्येषु । तत् किंकृतमग्रहणमप्राप्तकारित्वसामान्ये १ ॥ २४७ ॥ ३ कर्मोदयतो वा स्वभावतो वा लोचनेऽपि ननु तत् तुल्यम् । तुल्यो वोपालम्भ एष संप्राप्तविषयेऽपि ॥ २४८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१४६॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy