________________
E
बृहदार
ER नास्ति, अतो न मनसो व्यञ्जनावग्रहसंभव इति भावः ।। आह-नन्वपवरकादिव्यवस्थितो यदेन्द्रियव्यापाररहितः केवलेन मनसाऽर्थान् विशेषा०पर्यालोचयति, तदा मा भूद् मनसो व्यञ्जनावग्रहः, यस्तु श्रोत्रादीन्द्रियव्यापारे मनसोऽपि व्यापारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भि-
रपीप्यमाणत्वात् किमिति' व्यञ्जनाद् मनसो व्यञ्जनावग्रहो नेष्यते ?, इत्याशङ्कयाह- 'जं चिंदिओवओगे वि वंजणावग्गहेऽतीते होइन ॥१४४॥
मणोवावारो ति' यच्च यस्माच्च कारणादिन्द्रियस्य श्रोत्रादेरुपयोगेऽपि शब्दाद्यर्थग्रहणकालेऽपीत्यर्थः । किम् ?, इत्याह-व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति । इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव, तथाहि-श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः, केवलमर्थावग्रहादेवाऽऽरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमात्रत्वात् तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेऽर्थान् , मन्यन्तेऽर्था अनेनेति वा मन इति सान्वाभिधानाभिधेयत्वात् । किञ्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेर्विशीर्येत । तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । अन्यथा किमत्र बाधकम् , इत्याह- 'तदण्णहा न
प्पवत्तेज त्ति' यदि हि प्रथमसमयादेव मनसोऽर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः । यथा EF हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा; यथा च स्वविषयभूताननवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभं
लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति; एवं स्वविषयभूतानान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथाऽवध्यादिवत्
तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकाली नास्ति, तथा च न व्यञ्जनावग्रह इति स्थितम् । न चैतत् स्वमनीपिकया ERE युक्तिमात्रमुच्यते, आगमेऽपि व्यञ्जनावग्रहेऽतीत एवेन्द्रियोपयोगे मनसो व्यापाराभिधानात् , तथा चोक्तं कल्पभाष्ये
“अत्थाणंतरचारी चित्तं निययं तिकालविसयं ति । अत्थे उ पड्डुप्पण्णे विणिओगं इंदियं लहइ " ॥ १ ॥ अत्र व्याख्या- अर्थे शब्दादौ श्रोत्रादीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमावग्रहादारभ्य चरति प्रवर्तते, इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्तं, सांपतकालविषयं त्विन्द्रियम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २४२ ॥ २४३ ॥ अमुमेव मनसोऽनुपलब्धिकालासंभव सयुक्तिकं भावयन्नाह
१ क. ग. 'तिम'। २ क. ग. 'ऽर्थावग्रहो ने। ३ क. ग. 'स्मान्न त'। ४ क. ग. 'खोऽस्ति' । ५ अर्थानन्तरचारि चित्तं नियतं त्रिकालविषयमित्ति । अर्थे तु प्रत्युत्पन्ने विनियोगमिन्द्रियं लभते ॥१॥
॥१४४॥
For Personal and
Use Only