SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ RABHARAJ विशेषा ॥१३६॥ फलं तृप्त्यादिकं तत् पुनः स्वमविज्ञानाद् नास्त्येव, इति ब्रूमः । तदेव क्रियाफलं दर्शयति- 'तित्तीत्यादि' तत्र तृप्तिबुभुक्षायुपरमलक्षणा, मदः सुरापानादिजनितविक्रियारूपः, वधः शिरश्छेदादिसमुद्भूतपीडास्वरूपः, बन्धो निगडादिनियन्त्रणस्वभावः; आदिशब्दाज्जलज्वलनादिप्रवेशात् क्लेद-दाहादिपरिग्रहः । यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वमविज्ञानाद् भवेत् , तदा विषयमाप्तिरूपा पाप्यकारिता मनसो युज्येत, न चैतदस्ति, तथोपलम्भस्यैवाभावात् ॥ इति गाथार्थः॥२२७।। अथ स्खमानुभूतक्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह'सिमिणे वि सुरयसंगमकिरियासंजणियवंजणविसग्गो। पडिबुद्धस्स वि कस्सइ दीसइ सिमिणाणुभूयफलं॥२२८॥ स्वमेऽपि सुरतार्था याऽसौ कामिनः कामिनीजनेन, कामिन्या वा कामिजनेन सह संगमक्रिया तत्संजनितो व्यञ्जनस्य शुक्रपुद्गलसंघातस्य विसर्गो निसर्गः स्वमानुभूतसुरतसंगमक्रियाफलरूपः प्रतिबुद्धस्याऽपि कस्यचित् प्रत्यक्ष एव दृश्यते, तदर्शनाच स्वप्ने योपित्संगमक्रियाऽनुमीयते, तथाहि- यत्र व्यञ्जनविसर्गस्तत्र योषित्संगमेनापि भवितव्यम्, यथा वासभवनादौ, तथा च खमे, ततोप्रापि योपित्याप्त्या भवितव्यम् । इति कथं न प्राप्तकारिता मनसः ? इति भावः ।। इति गाथार्थः ।। २२८ ॥ अथ योषित्संगमे साध्ये व्यञ्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाहसो अज्झवसाणकओ जागरओ वि जह तिब्वमोहस्स । तिव्वज्झवसाणाओ होइ विसग्गो तहा सुमिणे ॥२२९॥ स्वप्ने योऽसौ व्यञ्जनविसर्गः स तत्प्राप्तिमन्तरेणाऽपि- तां कामिनीमहं परिषजामि' इत्यादिखमत्युत्प्रेक्षिततीव्राध्यवसायकृतो | वेदितव्यः । कस्येव ?, इत्याह- जाग्रतोऽपि तीव्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतश्चिन्तयतो दृढं ध्यायतः प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानं तस्माद् यथा व्यञ्जनविसर्गो भवति, तथा स्वमेऽपि नितम्बिनीप्राप्तिमन्तरेणाऽपि स्वयमुत्प्रेक्षिततीव्राध्यवसानादसौ मन्तव्यः, अन्यथा तत्क्षण एवं प्रबुद्धः सन्निहितां प्रियतमामुपलभेत, तत्कृतानि च स्वमोपलब्धानि नख-दन्त-पदादीनि पश्येत् , न चैवम् ; तस्मादनकान्तिकता हेतोः ॥ इति गाथार्थः ॥ २२९ ॥ किञ्च, १३६।। १ स्वमेऽपि सुरतसंगमकिपासंजनितव्य अनविसर्गः । प्रतिबुद्धस्यापि कस्यचिद् दृश्यते स्वमानुभूतफलम् ॥ २२८ ॥ २ प.छ.ज, 'क्षत ए। ३ सोऽध्यवसानकृतो जानतोऽपि यथा तीबमोहस्थ । तीब्राध्यवसानाद् भवति विसर्गस्तथा स्वमे ॥ २२९॥ For Posod es Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy