SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विशे० PARA R ॥१२७॥ RASTRATORS प्रोच्यते । सूक्ष्मत्वेन, तैजसत्वेन च तेषां वयादिभिर्दाहादयो न भवन्ति, रविरश्मिषु तथादर्शनात् ।। तदेतदयुक्ततरम् , तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात् , तथाविधानामप्यस्तित्वकल्पनेऽतिप्रसङ्गात् । वस्तुपरिच्छेदाऽन्यथानुपपत्तेस्ते सन्तीति विकल्प्यन्त इति चेत् । न, तानन्तरेणाऽपि तत्परिच्छेदोपपत्तेः , न हि मनसो रश्मयः सन्ति । न च तदप्राप्त वस्तु न परिच्छिनत्ति, वक्ष्यमाणयुक्तितस्तस्य तत्सिद्धेः । न च रविरश्म्युदाहरणमात्रेणाऽचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, नख-दन्त-भाल-तलादिगतशरीरश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गात् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २११ ॥ तदेवमञ्जन-ज्वलनादिविषयविहितानुग्रहो-पघातशून्यत्वलक्षणहेतोरमाप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य तां प्रसाधयितुमाहजइ पत्तं गेण्हेज उ, तग्गयमंजण-रओ-मलाईयं । पेच्छेन्ज, जं न पासइ अपत्तकारि तओ चक्टुं ॥२१२॥ यदि तु प्राप्त विषयं चक्षुर्ग्रहीयादित्युच्यते, तदा तद्गतमात्मसंबद्धमञ्जन-रजो-मल-शलाकादिकं पश्येदवगच्छेत् , तस्य निर्विवादमेव तत्प्राप्तत्वेनोपलब्धेः; यस्माच्च तद् न पश्यति, ततोऽप्राप्तकारि चक्षुरिति स्थितम् । यद्यप्राप्यकारि चक्षुः, ताप्राप्तत्वाविशेषात् सर्वस्याऽप्यर्थस्याऽविशेषेण ग्राहकं स्यात् , न प्रतिनियतस्येति चेत् । न, ज्ञान-दर्शनावरणादेस्तत्पतिबन्धकस्य सद्भावात् , मनसा व्यभिचाराच, तथाहि-अप्राप्यकारित्वे सत्यपि नाऽविशेषेण सर्वार्थेषु मनः प्रवर्तते, इन्द्रियाद्यप्रकाशितेषु सर्वथाऽदृष्टा-ऽश्रुतार्थेषु तत्मवृत्त्यदर्शनात् । इत्यलं प्रसङ्गेन ॥ इति गाथार्थः ॥ २१२॥ तदेवं व्यवस्थापिता चक्षुषोपाप्यकारिता । अथ दृष्टान्तीकृतस्य मनसस्तदसिद्धां परो मन्येत, इत्यतस्तस्यापि तां सिसाधयिषुः पूर्वपक्षमुत्थापयन्नाहगें] नेएण मणो संबज्झइ जग्गओ व सिमिणे वा। सिद्धमिदं लोयम्मि वि अमुगत्थगओमणो मे त्ति ॥२१३॥ 'गंतु देहाद् निर्गत्य ज्ञेयेन मेरुशिखरस्थाजिनप्रतिमादिना संवध्यते संश्लिष्यते मनः। कस्यामवस्थायाम् ?, इत्याह-जाग्रतः, खने वा । अनुभवसिद्धं चैतत् , न च ममैव, किन्तु सिद्धमिदं लोकेऽपि, यतस्तत्राऽप्येवं वक्तारो भवति- अमुत्र मे मनो गतमिति । अतः प्राप्यकारि मनः॥ इति प्रेरकगाथार्थः ॥ २१३ ॥ यदि प्राप्तं गृहीयात् , तद्गतमजन-रजो-मकादिकम् । पश्येत्, यद् न पश्यति अप्राप्तकारि ततश्चक्षुः ॥२१२ ॥ २ गत्वा ज्ञेयेन मनः संबध्यते जाग्रतो वा स्वप्ने वा । सिद्धमिदं लोकेऽपि अमुकार्थगतं मनो मे इति ॥२१३ ॥ ॥१२७॥ Jan Education International For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy