________________
वृहदत्तिः ।
तदेवं स्पर्शन-रसन-घ्राण श्रोत्राणां प्राप्यकारित्वं समर्थितम् ; सांप्रतं 'नयण-मणोवजिंदियभेयाओ' इत्यादिना सूचितं विशे० नयन-मनसोरमाप्यकारित्वमभिधित्सुर्नयनस्य तावदाह
लोयणमपत्तविसयं मणो व्व जमणुग्गहाइसुण्णं ति । जल-सूरालोयाइसु दीसंति अणुग्गह-विघाया॥२०९॥ ॥१२५॥
अमाप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम् , अप्राप्यकारीत्यर्थः, इति प्रतिज्ञा । कुतः ?, इत्याहयद् यस्मादनुग्रहादिशून्यम्, आदिशब्दादुपघातपरिग्रह:- ग्राह्यवस्तुकृतानुग्रहो-पघातशून्यत्वादित्यर्थः, अयं च हेतुः। मनोवदिति दृष्टान्तः। - यदि हि लोचनं ग्राह्यवस्तुना सह संबध्य तत्परिच्छेदं कुर्यात् , तदाऽग्न्यादिदर्शने स्पर्शनस्येव दाहायुषघातः स्यात् । कोमलतुल्यायव
लोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादपाप्यकारि लोचनमिति भावः । मनस्यप्राप्यकारित्वं परस्याऽसिद्धम् , इति कथं तस्य दृष्टान्त
त्वेनोपन्यासः? इति चेत् । सत्यम् , किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत् सिद्धम् , इति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनम् , इत्यदोषः । R अथ परो हेतोरसिद्धतामुद्भावयन्नाह- 'जल-मूरेत्यादि' आदिशब्दः, आलोकशब्दश्च प्रत्येकमभिसंवध्यते । ततश्च जलादीनामालोके | लोचनस्याऽनुग्रहो दृश्यते, सूरादीनां त्वालोके उपघात इति । अतो 'अनुग्रहादिशून्यत्वात्' इत्यसिद्धो हेतुरित्यर्थः । इदमुक्तं भवति
जल-घृत-नीलवसन-वनस्पती-न्दुमण्डलायवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते; सूर-सितभित्त्यादिदर्शने तु जलविगलनादिरूप उपघातः संदृश्यत इति । अतः किमुच्यते- जमणुग्गहाइसुण्णं ति' ॥ इति गाथार्थः ॥ २०९ ॥
अत्रोत्तरमाह
डेज्जेज पाविउं रविकराइणा फरिसणं व को दोसो ? । मणेज अणुग्गहं पिव उवघायाभावओ सोम्मं ॥२१॥
अयमत्र भावार्थ:- अस्मदभिप्रायाऽनभिज्ञोऽप्रस्तुताभिधायी परः, न हि वयमेतद् ब्रूमो यदुत-चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैवानुग्रहो-पाघातौ न भवतः । ततो रविकरादिना दाहाद्यात्मकेनोपघातवस्तुना परिच्छेदानन्तरं पश्चाच्चिरमवलोकयतः प्रतिपत्तुश्चक्षुः पाप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येत-दाहादिलक्षणस्तस्योपघातः क्रियेतेत्यर्थः । एतावता चाआप्यकारिचक्षुर्वा| दिनामस्माकं को दोषः १ न कश्चित् , दृष्टस्य बाधितुमशक्यत्वादिति भावः । तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जल
१ गाथा २०४ । २ लोचनमप्राप्ताविषयं मन इव यवनुग्रहादिशून्यामिति । जल-सूरालोकादिषु पश्येते अनुग्रह-विधातौ ॥ २०९ ॥ ३ दह्येत प्राप्य रविकरादिना स्पर्शनामिव को दोषः । मन्येताउनुग्रहमिवोपघाताभावतः सौम्यम् ॥ २१ ॥
COOPPER
॥१२५॥
Jan Education Inter
For Personal and Private Use Only
www.jaineitrary.ary