SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । ॥११६॥ तर्हि वक्तव्यम्- ज्ञानम् , अज्ञानं वा । न तावदज्ञानम् , चिद्रूपतयाऽनुभूयमानत्वात् । अथ ज्ञानम् , तदपि मति-श्रुता-ऽवधि-मन:विशे० | पर्याय-केवलेभ्यो ज्ञानान्तरस्याऽभावात् तेषां मध्ये कतमत् ? इति वाच्यम् । न तावत् श्रुतादिचतुष्टयरूपम् , अनभ्युपगमात् , तल्लक्षणा- ऽयोगाच्च । मतिज्ञानं चेत् , तदपि नाऽवग्रहे-हा-पायरूपम् , तल्लक्षणासंभवात् 'नणु सावायब्भहिया' इत्यादिनाऽपायाभ्यधिकत्वेन साधितत्वाच । तस्मादन्वय-व्यतिरेकाभ्यां निश्चयः सर्वोऽप्यपायः, अविच्युति-स्मृति-वासनारूपा तु पारिशेष्यद्वारेणैव, इति स्थितम् ।। इति गाथार्थः ॥ १९ ॥ तदेवं निरुत्तरीकृतोऽप्यविलक्षितयाऽन्येन प्रकारेणाह तुझं बहुयरभेया भणइ मई होई धिइबहुत्ताओ । भण्णइ न जाइभेओ इहो मज्झं जहा तुझं ॥ १९१॥ अत्र प्रेरको भणति । किम् ?, इत्याह- 'तुज्झमित्यादि' इत्थमाचार्य ! तव बहुतरभेदा मतिर्भवति । कुतः १, इत्याह- धृतेर्धारणाया बहुत्वाद् बहुभेदत्वादित्यर्थः-धारणाया एकस्या अप्यविच्युति-वासना-स्मृतिलक्षणभेदत्रययुक्तत्वादवग्रहे-हा-ऽपायैः सह षड्भेदा मतिः प्राप्नोतीति भावः । अत्र प्रतिविधानमाह- 'भण्णईत्यादि भण्यतेत्रोत्तरम्- जातेहेंदो जातिभेदो व्यक्तिपक्ष इत्यर्थः, स इह धारणाविचारे मम नेष्टो नाभिप्रेतः, किन्तु धारणासामान्यरूपा जातिरेव ममाऽभिप्रेता । कस्य यथा?, इत्याह- यथा तब 'अवग्रहविषये' इति शेषः, इदमुक्तं भवति- यथाऽवग्रहो व्यञ्जना-र्थावग्रहभेदादुभयरूपोऽवग्रहसामान्यादेकस्त्वयाऽपीष्टः, अन्यथा मतेः पञ्चविधत्वप्रFO सङ्गात् । तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरूपैव; इति चतुर्विधैव मतिः, न बहुतरभेदा ॥ इति गाथार्थः ।। १९१ ॥ एतदेव भावयन्नाह सा भिन्नलक्खणाऽवि हु धिइसामन्नेण धारणा होइ । जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को ॥१९२॥ सा धारणा, अविच्युति-वासना-स्मृतीनां भिन्नखरूपत्वेन भिन्नलक्षणाऽपि सती धारणासामान्याव्यतिरेकादेकैव भवति; यथाऽवग्रहो व्यञ्जना-ऽर्थावग्रहभेदाद् द्विरूपोऽप्यवग्रहसामान्याव्यतिरेकादेकः परस्याऽपि सिद्धः, अन्यथा मतेः पञ्चविधत्वापत्तेः ॥ इति गाथार्थः ॥ १९२ ॥ १ गाथा १८१ । २ घ. छ. ज. 'कारणेनाह'। ३ तव बहुतरभेदा भणति मतिर्भवति एतिबहुत्वात् । भण्यते न जातिभेद इष्टो मम यथा तव ॥१९॥ खा भिन्मलक्षणाऽपि खलु अतिसामान्येन धारणा भवति । यथाऽवग्रहो द्विरूपोऽवग्रहसामान्यत एकः ॥ १९२ ॥ STERBAR raikolog ॥११६॥ STRETRARASTRA Jan Education Internat For Personal and Private Use Only www.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy