SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । ॥११०॥ शाङ्गो वा शब्दः । शाङ्गश्चेत् किं महिषीशृङ्गोद्भवः, महिषशृङ्गजो वा । महिषीशृङ्गसंभवश्चेत् , किं प्रमूतमहिषीशृङ्गसंभवः, अप्रमूतमहिपीभृङ्गसमुद्भूतो वा? इत्यादि । यतश्चानन्तरमित्थं विमर्शेनेहाप्रवृत्तिर्न भवति, अन्तप्राप्तेः, क्षयोपशमाभावाद् वा, स पुनरपायः॥ तदेतत् परोक्तं दूषयितुमाह-'तं नो इत्यादि' तदेतत् परोक्तं न । कुतः? इत्याह-बहवश्च ते दोषाश्च तेषां भाव उपनिपातस्तस्मात् , एवं हि सर्वायुषाऽप्यपायप्रवृत्तिर्न स्यात् , यथोक्तविमर्शप्रवृत्तेरनिष्ठितत्वात् । न च पूर्वमनीहिते प्रथमोऽपि शब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसाववग्रहः, किन्त्वपाय एवेत्यादि सर्व पुरस्ताद् वक्ष्यते ॥ इति गाथार्थः ॥ १८१ ॥ अन्ये स्वीहायां विप्रतिपद्यन्ते, तन्मतमुपन्यस्य दूषयनाह ईहा संसयमेत्तं केई, न तयं तओ जमन्नाणं । मइनाणंसा चेहा कहमन्नाणं तई जुत्तं ? ॥ १८२ ॥ किमयं स्थाणुः, आहोखित् पुरुषः? इत्यनिश्चयात्मकं संशयमात्रं यदुत्पद्यते तदीहेति केचित् प्रतिपद्यन्ते । तदेतद् न घटते । | कुतः इत्याह- यद् यस्मात् कारणात् । 'तउत्ति' असौ संशयोऽज्ञानम् । भवतु तीज्ञानमपीहा, इति चेत् , इत्याह- 'मईत्यादि' मतिज्ञानांशश्च मतिज्ञानभेदश्वेहा वर्तते । न च ज्ञानभेदस्याऽज्ञानरूपता युज्यते; एतदेवाह- 'कहमित्यादि ' कथं केन प्रकारेणाऽज्ञानं युक्तम् ? न कथश्चिदित्यर्थः । केयमित्याह-'तई ति' असौ मतिज्ञानांशरूपेहा, संशयस्य वस्त्वप्रतिपत्तिरूपत्वेनाऽज्ञानात्मकत्वात् , ईहायास्तु ज्ञानभेदत्वेन ज्ञानखभावत्वात् । ज्ञाना-ऽज्ञानयोश्च परस्परपरिहारेण स्थितत्वाद् नाऽज्ञानरूपस्य संशयस्य ज्ञानांशात्मकेहारूपत्वं युक्तमिति भावः ॥ इति गाथार्थः॥ १८२ ॥ आह- ननु संशये-हयोः किं कश्चिद् विशेषोऽस्ति , येनेहारूपत्वं संशयस्य निषिध्यते ? इत्याशङ्कय तयोः स्वरूपभेदमुपदर्शयत्राह जैमणेगत्थालंबणमपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्वप्पयओ तं संसयरूवमन्नाणं ॥ १८३ ॥ तं चिय सयत्थहेऊ-ववत्तिवावारतप्परममाहं । भूया-ऽभूयविसेसायाण-च्चायाभिमुहमीहा ॥ १८४ ॥ १इंहा संशयमानं केचित्, न तत् सको यदज्ञानम् । मतिज्ञानांशश्वेहा कथमज्ञानं सा युक्तम् ॥ १८२ ॥ २ यदनेकार्थालम्बनमपर्युदासपरिकुण्ठितं चित्तम् । शेत इव सर्वात्मतस्तत् संशयरूपमशानम् ॥ १८३ ॥ तदेव सदर्थहेतूपपत्तिव्यापारतत्परममोघम् । भूता-ऽभूतविशेषाऽऽदान-त्यागाभिमुखमीहा ॥ १५ ॥ ॥११॥ 29SPSSSS Jan Education Internatio For Personal and Private Use Only INTww.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy