________________
बृहदृत्तिः ।
विशे० ॥१०॥
स्थाणु-पुरुषादिपर्यायविवेकाभावप्रसङ्गात् , श्रुतनिश्रितत्वस्य चाऽन्यथा समर्थितत्वादिति स्थितम् ।। इति गाथार्थः ॥ १६९ ॥
यद्यनक्षरा मतिर्न भवति, तर्हि ' लक्खणभेया हेऊफलभावओ' इत्यादिगाथायां प्रतिज्ञातोऽक्षरा-ऽनक्षरभेदाद् मति- श्रुतयो- भेदः कथं गमनीयः ? इत्याह
उभयं भावक्खरओ अणक्खरं होज वंजणक्खरओ। मइनाणं सुत्तं पुण उभयं पि अणक्खरक्खरओ॥१७॥
इहाऽक्षरं तावद् द्विविधम्-द्रव्याक्षरम् , भावाक्षरं च । तत्र द्रव्याक्षरं पुस्तकादिन्यस्ताऽकारादिरूपम् , ताल्वादिकारणजन्यः शब्दो वा; एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते । भावाक्षरं त्वन्तःस्फुरदकारादिवर्णज्ञानरूपम् । एवं च सति 'भावक्खरओ त्ति' भावाक्षरमाश्रित्य मतिज्ञानं भवेत् । कथंभूतम् ? इत्याह- 'उभयं ति' उभयरूपम्- अक्षरवत् , अनक्षरं चेत्यर्थः; मतिज्ञानभेदे ह्यवग्रहे भावाक्षरं नास्तीति तदनक्षरमुच्यते, ईहादिषु तु तद्भेदेषु तदस्तीति मतिज्ञानमक्षरवत् प्रतिपाद्यत इति भावः । 'अणक्खरं होज वंजणक्खरओ त्ति' व्यञ्जनाक्षरं द्रव्याक्षरमित्यनान्तरम् , तदाश्रित्य मतिज्ञानमनक्षरं भवेत् , न हि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात् , द्रव्यमतित्वेनाप्रसिद्धत्वादिति । 'सुत्तं पुणेत्यादि सूत्रं श्रुतज्ञानं, पुनरुभयमपि- द्रव्यश्रुतम् , भावश्रुतं चेत्यर्थः, प्रत्येकमनक्षरतः, अक्षरतश्च भवेत् । इदमुक्तं भवति
___"ऊँससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसार अणक्खरं छेलियाईअं" ॥१॥
इत्यादिवचनाद् द्रव्यश्रुतमनक्षरम् - पुस्तकादिन्यस्ताक्षररूपम् , शब्दरूपं च; तदेव साक्षर भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्वात् साक्षरम् , पुस्तकादिन्यस्ताकाराद्यक्षररहितत्वाच्छब्दाभावाच्च तदेवाऽनक्षरम् , पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तःपातित्वेन भावभुतेऽसत्चाततदेवं मते वश्रुतस्य च साक्षरा-ऽनक्षरकृतो नास्ति विशेषः, प्रत्येकं द्वयोरप्यक्षरानक्षररूपत्वेनोक्तत्वात् । केवलं सामान्येन 'श्रुतं' इत्युक्ते तन्मध्ये द्रव्यश्रुतं लभ्यत इति कृत्वा तत्र द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति, मतौ तु तन्नास्ति, तस्या द्रव्यमतित्वेनाऽरूढत्वादिति । एवमनयोर्द्रव्याक्षरापेक्षया साक्षरा-ऽनक्षरत्वकृतो भेदः ।। इति गाथार्थः ।। १७० ।। तदेवमक्षरे-तरभेदाद् मति-श्रुतयोर्भेदमभिधाय मृके तरभेदात् तमभिधित्सुराह
१ गाथा ९७।२ उभयं भावाक्षरतोऽनक्षरं भवेद् व्यञ्जनाक्षरतः । मतिज्ञानं सूत्रं पुनरुभयमपि अनक्षरा-ऽक्षरतः ॥ १७ ॥ ३ उच्छ्वसितं निःश्वसितं निक्षिप्त कासितं च क्षुतं च । निःसिद्धितमनुस्वारमनक्षरं सेण्टितादिकम् ॥1॥
॥१०३॥
Strolo
For Pesos and Private Use Only