________________
वृहदा
विशे० ॥१०२॥
मस्यामानान्सनसम्म
रेण भणितम् ?- मतिः स्वयमनक्षरैव, यस्त्विहाऽक्षरोपलम्भः स यदि श्रुतनिश्रितो नेष्यते, तर्हि कथमन्यथाऽसौ घटिष्यते ?। इति विस्मयभयाऽऽपूरितहृदयस्य परस्याऽयं प्रश्न इति भावः ॥
अत्रोच्यते- ननु भवानेव प्रष्टव्यो योऽसमीक्षितमित्थं प्रभाषते- योऽक्षरोपलम्भः स सर्वोऽपि श्रुतनिश्रयेति । अथ न ज्ञायते भवता, तर्हि वयमेव ब्रूमः, श्रूयताम्- 'जं सुयेत्यादि ' श्रुतं द्विविधम् - परोपदेशः, आगमग्रन्थश्च । व्यवहारकालात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारं, यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्याऽनपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते, न त्वक्षराभिलापयुक्तत्वमात्रेणेति भावः ॥ इति गाथार्थः ॥ १६८ ॥
एतदेव भावयन्नाहपुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण आणिस्सियं मइचउक्कं तं ॥ १६९ ॥
व्यवहारकालात् पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता- आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत् सांप्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तच्छुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनरश्रुतनिश्रितम् , तच्चौत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम् , श्रुतसंस्कारानपेक्षया सहजत्वात् तस्य । अत्राह-ननु
“ भैरनित्थरणसमत्था तिवम्गसुत्तत्थगहियपेयाला । उभओलोगफलबई विणयसमुत्था हवइ बुद्धी" ॥१॥ इत्यादिवचनात् तत्रापि मतिचतुष्के वैनयिकी मतिः श्रुतनिश्रिता समस्ति । सत्यम् , किन्तु सकृच्छूतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकृत्याऽश्रुतनिश्रितं तदुच्यत इत्यदोषः *। तस्माद् यदुक्तम्-'जं मइनाणमणक्खरमक्खरमियरंच सुयनाणं' इति । तदयुक्तम् , मतेरनक्षरत्वे
. पूर्व श्रुतपरिकर्मितमतेर्यत सांप्रत धुतातातम् । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ १९॥
२ भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ॥१॥ ३ गाथा १६२।। * इममेवाऽभिप्राय नन्यध्ययनेऽस्या एव गाथाया विवरणस्थले श्रीमन्मलयगिरिसूरिरप्याह-तधाहि-"नन्वश्रुतनिधिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्याखिवर्गसूत्रार्थगृहीतसारत्वम् , ततोऽश्रुतनिश्रितत्वे नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहतिसारत्वं संभवति । अत्रोच्यते-इह प्रायोवृत्तिमाश्रित्या:श्रुतनिश्रितत्वमुक्तम् , ततः स्वल्पश्रुतभावेऽपि न कश्चिदोषः" इति।
___ "इहातिगुरुकाय निर्वहत्वाद् भर इव भरस्तशिस्तरणे समर्धा भरनिस्तरणसमर्थाः, यो बर्गाखिवर्गा लोकरुया धर्मा-ऽर्थ-कामास्तदर्जनोपायप्रतिपादकं यत् सूर्य यश्च तदर्थस्ती त्रिवर्गसूत्राधी, तयोहीतं पेयालं प्रमाण सारो वा यया सा तथाविधा" इति नन्दिदीकायां व्याख्यातोऽस्या अर्थः ॥
१०२॥
Jin Education
For Personal
Private Use Only
www.jainelibrary.org