SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥४६॥ तदानतः। शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥ २ ॥ सूरिराह-यद्येवं तर्हि मद्यमांसाद्यभक्ष्यनियमं गृहाण । यतो जीवदया जीवितत्वाद्धर्मस्य । मांसभक्षिणः कुतो दया ? नहि मांसादि जीववधमन्तरेणेति । ततो मुदिताशयः पुण्याहं| मन्यमानोऽभक्ष्यनियमं देवगुरुसाक्षिकं शिवोपर्युदकं विमुच्य जग्राह । क्रमेण समहोत्सवं पत्तनमलञ्चकार । तदनु सोमे-2 शवाणी मनसा स्मरन् कदाचिदसतिं गत्वा कदाचित्सदस्याकार्य श्रीसूरीस्तत्पार्थे शुद्धधर्मरसमपात् । यतः "विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्म न विचक्षणोऽपि। आकर्णदीर्घोज्ज्वललोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥१॥" अथैवं तत्र यातायाते जायमाने गुरुगुणग्रामं गृह्णाने भूपतौ पुरोधा विरोधादित्यभ्यधात्, अमीन नमस्काराहाः, अजितेन्द्रियत्वात् । कथम् ? इति राज्ञा पृष्टे प्राह "विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिन-स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः। ___ आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा-स्तेषामिन्द्रियनिग्रहः कथमहो! दम्भः समालोक्यताम् ॥१॥ इति श्रुत्वा सूरिभिरूचे, न चैवंविधमाहारमाहारयन्ति मुनयः । तेषां तृतीयपौरुष्यां गुर्वनुज्ञयाऽन्तप्रान्तरूक्षस्वल्पाहारित्वात् , रागाद्युत्पत्ती निषिद्धत्वादाहारस्य । यतः___"अहव न जिमिज्ज रोगे, मोहुदये सयणमाइउवसग्गे । पाणिदया तवहेउं, अंते तणुमोयणत्थं च॥१॥" न चैकान्तेनाजितेन्द्रियत्वकारणमाहारः, किन्तु मोहनीयकर्मणः प्रकृतिरपि तीव्रतीव्रतरमन्दमन्दतरादिभेदा। तथा च ॥४६॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy