SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ वादिदर्शनैर्देवगुरुतत्त्वानि भिन्नभिन्नतया प्रोच्यन्ते स्म । तदद्य प्रद्वेषं मुक्त्वा प्रसद्य सम्यग् देवादितत्त्वं प्रसादीकुरु, यथा तान्येकतानतयाऽऽराध्य स्वात्मानं संसाराब्धेस्तारयामीति । किञ्च, गुरौ त्वादृशि लब्धेऽपि यदि तत्त्वस्य संशयः तदा सूर्योदये वस्त्वनवलोकनम् , चिन्तामणिप्राप्तौ दारिद्यमित्युक्त्वा नृपे स्थिते सूरिरपि किंचिद्विचार्योवाच, राजन् ! शास्त्रसंवादेनालं, अहं शिवं प्रत्यक्षयामि तव पुरः॥ धर्म वा दैवतं वाऽपि, यदयं वक्ति शङ्करः । तदुपास्ति त्वया ध्येया, मृषा न खलु देवगीः॥१॥ अहं मन्त्रं स्मरन्नस्मि, त्वया घनसारोत्क्षेपः कार्यः । एवं कृत्वा स्थितौ सूरिनृपौ देवगृहान्तः। अर्द्धरात्रे लिङ्गमध्याज्योतिः, तन्मध्ये महेशो गङ्गाजटाशशिकलादृत्रयाद्युपलक्षितः प्रत्यक्षीबभूव ॥ ध्यानं मुक्त्वाऽवद|त्सूरिनुप ! पश्य पुरः शिवम् । एनं प्रसाद्य पृष्ट्वा च, सम्यक् तत्त्वं विदांकुरु ॥१॥राजाऽपि शिवदर्शनाद्धृष्टोऽष्टाङ्गस्पृटिभूमिस्तं नत्वा प्राञ्जलिः प्रष्टव्यं प्रष्टवान् ॥ ईशोऽप्युवाच-त्वं धन्यस्त्वं विवेकज्ञश्चौलुक्यनृप ! संप्रति । यस्येदृगूधर्म जिज्ञासा, मुमुक्षोरिव वल्गति ॥१॥ प्रायो नृपाः प्राप्तमपि धर्म न कुर्वते राज्यमदमत्ताः। यतः| "नाऽऽचरन्ति सदाचार, न शृण्वन्ति हितं वचः। न पश्यन्ति पुरः पूज्यं, क्षीबा इव महीधवाः॥१॥" हे कुमार ! चेत्त्वं भुक्तिमुक्तिदं धर्ममिच्छसि तदा एष एव सूरिः सर्वदेवावतारोऽजिह्मब्रह्मचारी आवाल्यादपि चारित्री सकलस्वपरसमयपारदृश्वा ब्रह्मेव क्ष्मातलेऽधुना जयति ॥ नृप ! त्वमेतदादिष्टं, तन्वन् स्वेष्टमवाप्स्यसि । इत्यादिश्य तिरोऽधत्त, धूर्जटिः स्वप्नदृष्टवत् ॥१॥ विस्मेरो नृपः सूरिमूचे, त्वमेव मेऽसीश्वरो यस्य महेश्वरोऽपि वश्यः॥ अतःप्रभृति मे देवो, गुरुस्तातः सवित्र्यपि । सहोदरो वयस्यश्च, त्वमेवैकोऽसि नापरः॥१॥ इह लोकः पुरादायि, मह्यं जीवि-18 Jain Education Interation For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy