________________
प्रवन्धः ।
कुमारपाल
ताचले प्रतिक्रम्य श्रीनेमिनाथं प्रणम्य भवत्प्रवेशोत्सवं विज्ञायायाताः स्म इत्याहुः । विप्रमुखेष्वमावास्यावतारः प्रससार ॥
अतिप्रीत्या सहादाय, तमाचार्य महीपतिः । सोमनाथं नमस्कर्तु, महेन महताऽचलत् ॥ १॥ स्वकारितं तं प्रासादं ॥४५॥
विलोक्योन्मीलत्पुलको हर्षोल्लासपूरितः सोमेशं नमश्चक्रे । जैना जिनं विना नान्यं नमन्तीति द्विजव्युदाहितः प्राह, यदि युष्माकं युक्तं स्यात्तदा भगवन् ! वन्द्यतां शिवः । सूरिः राजन् ! किमत्र वाच्यं ? इत्युक्त्वाऽदोऽवदत्
भवबीजाङ्करजननाः, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥१॥ यत्र तत्र | समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन् ! नमोऽस्तु ते ॥२॥ त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं, साक्षायेन यथा स्वयं करतले रेखात्रयं साङ्गलिः । रागद्वेषभयामया न्तकजरालोलत्वलोभादयो, नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ ३ ॥ यो विश्व वेदवेद्यं जननजलनिर्भङ्गिनः पारदृश्वा, पौर्वापर्याऽविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्द्यं सकलगुणनिधिं ध्वस्तदोपदाद्विषं तं, बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥४॥ __ इत्यादिस्तुतिभिः परमार्थतः श्रीवीतरागस्तुतिमेवाकार्षुः श्रीसूरयः । राजाऽपि तया स्तुत्या परमात्मानुयायिन्या भृशं | चमत्कृतः प्रतिष्ठासौवर्णकलशदण्डध्वजारोपणस्वर्णरूप्यमुक्ताफलप्रवालादितुलाकरणगजतुरगगोप्रभृतिमहादानपञ्चोपचार-1 पूजामहोत्सवदेवदायप्रदानादिसकलकृत्यानि विधाय कृततीर्थोपवासो देवगर्भगृहे श्रीसूरीनाकार्य प्रोवाच, हे भगवन् ! देवः18 सोमेशः, महर्षिर्भवान्, तत्त्वार्थी च मादृशः, इत्यस्मिंस्तीर्थे त्रिकयोगस्त्रिवेणीसंगम इवाऽद्य जातः। मिथो विरुद्धसिद्धान्त
ACCEMANDSAUGARCCAUSA
॥४५॥
Jan Education Intemani
For Private Personal use only
www.jainelibrary.org