SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रवन्धः । कुमारपाल दि शब्दः' शब्दशास्त्रविरुद्धः, तस्मिन् प्रयुक्ते श्रीदेवेनास्माकमधोमुखत्वमेव युक्तम् । 'वरमराजकं भुवनं न तु मूर्यो राजा' इति प्रतीपभूपालमण्डलेष्वपकीर्तिः प्रसरति । अतोऽस्मिन्नर्थे 'उपमानं, औपम्यं, उपमा' इत्याद्याः शब्दाः शुद्धाः, इति ॥४३॥ तद्वचनप्रेरितेन शब्दव्युत्पत्तिहेतवे पञ्चाशद्वर्षदेश्येन राज्ञा श्रीप्रभुपादान् पर्युपास्य तत्प्रसादितसिद्धसारस्वतमन्त्राराधनसारस्वतचूर्णसेवनादिभिः सुप्रसन्नश्रीभारतीप्रसादादत्तित्रयकाव्यपञ्चकादिशास्त्राणि एकेन वर्षेणावगम्य विचारचतुर्मुखविरुदमर्जितम् । अथाऽन्यदा सपादलक्षीयभूपतेः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामुपेतो राज्ञा भवस्वामिनः कुशलमिति पृष्टः । स च मिथ्याभिमानी विश्वं लातीति विश्वलः, तस्य को विजयसन्देहः । राज्ञा प्रेरितेन श्रीमता कपर्दिमन्त्रिणा 'श्वलश्वल्ल आशुगतौ' इति धातोर्विरिव श्वलतीति नश्यतीति विश्वलः। तदनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तं इति । राजा 'विग्रहराजः' इति पण्डितमुखान्नाम बभार । परस्मिन् वर्षे स एव प्रधानः श्रीकुमार-| पालनृपतेः पुरो 'विग्रहराजः' इति नाम विज्ञपयन् मन्त्रिणा कपर्दिना विग्रो विगतनासिकः, एवंविधौ हराजौ रुद्रनारायणौ कृतौ । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः 'कविबान्धवः' इति नाम बभार ॥ एवं सरस्वतीलक्ष्मीलीलादुलेलितः स्वयम् । निष्कण्टकां भुवं कृत्वा, राज्यं प्राज्यं करोति सः॥१॥ अथान्यदा श्रीचौलुक्यः प्रातरास्थाने पुरुषोन्नतहैमासनसमासीनः द्वासप्ततिसामन्तषट्त्रिंशद्राजकुलानेककविव्यासपुरोहितराजगुरुमन्त्रिपौरजनसेव्यमानः श्वे- तातपत्रोभयपाश्वचाल्यमानचामरश्रेणिशोभमानः स्वसमीपस्थहेमासनस्थितश्रीहेमसूरीन पृष्टवान्। हे मुनिराज! स कोऽपि सत्कृत्यप्रकारो जगच्चमत्कारकारी प्रकाश्यतां, येन युधिष्ठिरविक्रमभोजादिवन्ममापि नाम कल्पान्तस्थायि भवेत् । यतः ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy