________________
कुमारपाल
प्रबन्धः ।
॥४२॥
पुनः॥४॥ पश्चादपि स्फुरजिह्व तत्त्कार्य मन्निदेशतः। यथा भग्नीप्रतिज्ञायाः पूर्तिः प्रख्यायते क्षितौ ॥५॥ कुलकम् ॥
ततः काष्ठपञ्जरे क्षिप्त्वा दिनत्रय स्वसैन्ये स्थापितः । जयातोद्यानि निर्घोषितानि सर्वत्र । सामन्ताश्च लज्जिताः कम्पि-1 ताश्च । परं श्रीगूर्जराधिपो गम्भीरत्वान्नोपालभत तान् । आनाकोऽपि कृपया पुनः शाकम्भरीपतिः कृतः। उत्खातप्रतिरोपितव्रताचार्यों हि श्रीकुमारपालः। भेडतकं सप्तवारं भग्नम् । पल्लीकोट्टभूमौ रुषार्दकमुप्तम् । पुरा मालवीयनृपैर्जरदेशे प्रासादाः पातिताः।पापभीरुणा श्रीकुमारेण वाग्भटमन्त्रिवचसा तिलपीडनपाषाणयन्त्राणि भग्नानि । शाकम्भरीशश्चिन्तितवान्___ यदुच्यते जनास्यमर्द्धवैरं वृथैव तत् । इदं हि वैरं संपूर्णमन्ते प्राणान्तकारणात् ॥१॥ अथ हास्येन किं कृच्छ्रे पल्यैवैतत्कृतं मम । मन्येऽहमङ्गना एव मूलं व्यसनभूरुहः ॥२॥ लङ्कासमीपे कुरुमण्डले च समुत्कटोद्यद्भटकोटिनाशात् । रामायणं भारतमप्यभूद्यत्तत्र ध्रुवं लोलगेव हेतुः ॥३॥
ततः प्रशान्तात्मा श्रीचौलुक्यसेवामकृत सततम् । अथ श्रीकुमारोऽपि कृतकृत्यः पश्चादागच्छन् चन्द्रावती प्राप ॥ तत्र वह्निमयं यन्त्रं सज्जयित्वैव पूर्ववत् । दुष्टो विक्रमसिंहोऽगाद्गुर्जराधीशसंनिधौ ॥१॥ अत्यर्थमर्थनात्तस्य भुत्त्यर्थ पार्थिवः पुनः । तं क्रूरं ज्ञातवान् विज्ञा विदन्ति हि पराशयम् ॥२॥ मल्लैस्तं बन्धयित्वा द्राग् वह्नियन्त्रविलोकनात् । प्रकाश्य तत्कृतं छद्म तत्सद्माऽज्वालयन्नृपः॥ ३ ॥ उत्तार्याङ्गानि सर्वाणि मलैरास्तरणोज्झिते । अनस्यारोप्य च क्रुद्धस्तं
चारच पता सहाचालयत्ततः॥४॥ स तथा शकटस्थास्नुः पर्यटन् स्वपुरे पथि । खाट्कारप्रस्फुरन्मूर्द्धा निस्सीमामन्वभूट्यथाम् ॥५॥ मार्गे भृशमाक्रन्दतस्तस्याधस्तात्तृणास्तृतिः कारिता । महोत्सवपूर्व पत्तनमाजगाम । त्वत्प्रतिज्ञा पूरिता इति कृतकृत्यां
॥४२॥
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org