________________
ACACANCERCORRECRAT
वर्त्यन्ते एव । तर्हि संमुखीने दृश्यमाने रिपौ गज प्रेरय । अत्रान्तरे चारणः प्राहकुमारपाल ! मन चिंतकरी चिंतिरं किंपि न होइ । जिणि तुह रज समोपिउं चिंतकरेसिइ सोइ ॥१॥
अन्यस्तुअम्हे थोडा रिउ घणा इय कायर चिंतंति । मुद्धि निहालुउ गयणयलु के उज्जोउ करंति ॥२॥ द्वयोर्लक्षमौचित्यम् । तयोः सुशब्दं लात्वा रणभूमौ द्वयोश्चिरं युद्धे जायमाने कश्चित् पपाठ
दृष्टस्तेन शरान किरन्नभिमुखः क्षत्रक्षये भार्गवो, दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः। दृष्टस्तेन जयद्रथप्रमथनोन्निन्द्रः सुभद्रापतिईष्टो येन रणाङ्गने सरभसश्चौलुक्यचूडामणिः॥१॥ तदनु चारभटविरचितसिंहनादेन कलहपञ्चानने निवर्तमाने राजाह, कथमयं पशुः पश्चाद्वलते पुनः पुनः । श्यामलेन सिंहनादस्वरूपे निरूपिते तत्कालोत्पन्नबुद्धिः स्वमुत्तरीयं पाटयित्वा गजकर्णी पिधाय रणभुवि विधुदुत्क्षिप्तकरणं दत्त्वाड
र्णोराजगजस्कन्धमारूढः करिगुडां छित्त्वा भूमौ पातयित्वा हृदि पदं दत्त्वा रे वाचाट ! स्मरसि वचो मम भगिन्याः ?, हापूरयामि तस्याः प्रतिज्ञां, छिनद्मि ते जिह्वामित्युवाच । तदा च। केशरिक्रमणाक्रान्तमृगवन्मृत्युसम्मुखः । चाहुमानस्तमूचे च रक्ष रक्ष शरण्य! माम् ॥१॥ अवस्थया तया वाचा तया च सकृपो नृपः । हृदयात्पादमुत्तार्य कथयामास तं प्रति ॥२॥ कृपया त्वं विमुक्तोऽसि जीवन् परमिदं त्वया । अवटौ रसनाकृष्टिचिह्न धार्य स्वनीवृति ॥ ३ ॥ इयच्चिरं भवद्देशे शीर्षाच्छादनमम्बरम् । वामदक्षिणतो जिह्वायुगास्तेऽतः परं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org