________________
असौ जटाधरः पूर्व भिक्षित्वा निखिलामिलाम् । केनापि दैवयोगेन जज्ञेऽऽस्माकमधीश्वरः॥१॥ क्वाऽयं भिक्षाचरः शश्वत् व वयं राजसूनवः । विडम्बनं ततोऽनेन पत्यास्माकं न मण्डनम् ॥२॥
ततो यदि युष्माकं विचारे समेति तदाऽसौ किमपि छलं कृत्वा घात्यते इति विक्रमसिंहेनोक्के मत्रिणः प्रोचुः, स्वाहामिन् ? स्वामिद्रोहः कुलीनानामनुचित एव, इह परत्र गर्हितत्वात् । यतः"ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं च नास्ति तेषां, नूनं सुखमुभयलोकेऽपि ॥१॥"
तथा“यस्माद्भस्मीभवति महिमा दाववढेरिव दुर्येन श्यामं भवति च कुलं कजलेनेव वस्त्रम् ।
यस्योदकः प्रथयति मुनेः शापवत्तापमन्त-वैरात्स्नेहादपि न कृतिभिस्तद्विधेयं विधेयम् ॥ १॥" एवं निषिद्धोऽपि स्वात्मवैरी स सामन्तः स्वसौधमध्ये क्वाऽपि गुप्तं वह्नियत्रं निर्माप्य श्रीकुमारपालदेवस्य चन्द्रावतीपरिसरे समागतस्य निमन्त्रणाय गतो विक्रमसिंहः । राज्ञः पादयोलगित्वा भोजनार्थमत्याग्रहं कृतवान् । श्रीचौलुक्योऽपि "मारवेषु न विश्वस्यम्" इति नीति जानन् स्वपरिवारं भोजनार्थ प्रहितवान् , स्वयं न गतः । परिजनोऽपि भुक्तेरनन्तरं राज्ञः सौधरामणीयकं विलोकनायेतस्ततो भ्रमन् वह्नियन्त्रमध्यहूयमानतत्तद्रव्यादिगन्धं जिघ्रन् कंचिद्बद्धं दृष्ट्वा पृष्टवान् । तेन च वह्वियत्रस्वरूपं कथितम् । गूर्जरलोकः स्वभावतोऽपि चतुरः, ततस्तच्छद्म सामन्तसिंहरचितं राज्ञे विज्ञप्तवान् । राजाऽपि गूढहृदयस्तदज्ञातमिव दर्शयन् सामन्तसिंहं सार्द्ध नीत्वा शाकम्भर्याः समीपवनेषु स्वसैन्यं निवेशया
For Private
in Education Intern al
www.jainelibrary.org
Personal Use Only