________________
कुमारपाल
॥४०॥
SCAM.CACANCARSA
यदि भार्यात्वेन मत्तो न बिभेषि तदा मातुः श्रीकुमाराद्राजराक्षसादपि रे न भयं इत्यादिवदन्तीं क्रुद्धोऽर्णोराजः४ प्रवन्धः । पादघातेन तां जघान । याहि मगृहात्, कथय स्वभ्रातुर्भिक्षाचरस्य, इति च निर्भर्त्सनावाक्यैः पराभूता सा मनस्विनी यदि ते जिह्वां दुष्टामवटमार्गेण नाकर्षयामि तदा राजपुत्री मां मा मंस्था इति प्रतिज्ञाय स्वपरिवारसैन्यैः सह पत्तने राजानं स्वबन्धुमाशीर्वादवचनैस्तोषयित्वाऽणोंनृपस्वरूपं स्वप्रतिज्ञां च कथितवती । चौलुक्योऽपि तां भगिनी सामवाक्यराश्वास्य दुष्टराज्ञः स्वजिह्वाफलं दर्शयित्वा तव प्रतिज्ञां पूरयिष्यामीति तोषितवान् । स्वगृहे सा धर्मपरा स्थापिता सबहुमानम् । अथ राजाऽर्णोराजस्थितिचर्यादिजिज्ञासुः कञ्चन धूर्त मन्त्रिणं शाकम्भरीपुर्या प्राहिणोत् । सोऽपि तत्र गत्वा कूटवणिग्वृत्त्या राजद्वारेऽटुं कृत्वा राजमुख्यपरिचारिकापरिचयं चकार । इतश्चानाकस्तस्यां तत्र गतायां श्रीचौलुक्यनृपं दुर्धरं विदन् क्षुभितः कुलक्रमायातं व्याघ्रराजं दीनारलक्षत्रयेण संतोष्य भरटकवेषधारिणं कङ्कलोहप्रच्छन्नशस्त्रयुतं श्रीकुमारघाताय प्रेषीत् । एतच्च पूर्वोपचारितार्णोराजपरिचारिकया मन्त्रिणे निवेदितं मन्त्रिणा च विज्ञप्ता राज्ञश्च, यदुत सावधानैर्भाव्यं भरटकविश्वासो न कार्य इति । ततः सोमदिने कर्णमेरुप्रासादे नवीनं भरटकं पूर्व मत्रिज्ञापितं चेष्टयो-टू पलक्ष्य पूर्वसंकेतितमल्लैयाघ्रराजं बन्धयित्वा प्रच्छन्नक्षुरिका प्रकाश्य राजा प्राह, रे वराक ! जङ्गड ! केन प्रहितोऽसि ? सेवकस्य स्वामिपरवश्यस्य कृत्याकृत्यविचारो नास्ति, त्वं मा भैषीः, मुक्तोऽसि, तमेव हनिष्यामीति सत्कृत्य मुक्तः । ततः
॥४०॥ ससैन्यः स्वभगिनीप्रतिज्ञापूरणाय सपादलक्षं प्रति प्रस्थितः। चन्द्रावतीपुर्या आसन्ने प्राप । तत्र विक्रमसिंहसामन्तो निर- न्तरं पत्तने सेवार्थ यातायातेन भृशं दूनः स्वमन्त्र्यादीन् मेलयित्वा प्राह
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org