________________
कुमारपाल
॥ ३९ ॥
तिनः समन्तादाज्ञां दापयित्वा त्रिशतीं जालान् प्रज्वाल्य श्रीपत्तनमाजगाम । ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत् ॥
शाीं शृङ्गारकोट्याख्यां पटं माणिक्यनामकम् । पापक्षयङ्करं हारं मुक्ताशुक्तिं विषापहाम् ॥ १ ॥
मान् द्वात्रिंशतं कुम्भान् १४ मनुभारान् प्रमाणतः । पण्मूटकांस्तु मुक्तानां स्वर्णकोटीश्चतुर्दश ॥ २ ॥ विंशं शतं च पात्राणां चतुर्दन्तं च दन्तिनम् । श्वेतं सेदुकनामानं दत्त्वा नव्यं नवग्रहम् ॥ ३ ॥ इत्याद्यपरमपि तत्सत्कं सर्व समर्प्य तच्छिरः कमलेन स्वस्वामिनः श्रीकुमारपालनरेश्वरस्य पादौ पूजयामास । महावदातप्रीणितेन राज्ञा श्रीआम्बडाय 'राजपितामह' इति बिरुदं दत्तम् । कोटिद्रव्यं सौवर्णकलशत्रयं चतुर्विंशतिजात्यतुरङ्गमांश्च । तेन च सौवर्णकलशत्रयं विहाय स्वगृहादक सर्वे भट्टेभ्यः प्रदत्तम् । अत्रान्तरे पिशुनप्रवेशः । यतः"अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते ? । विषं महाऽहेरिव यस्य दुर्वचः, सुदुःसहं संनिहितं सदा मुखे॥ १ ॥
जम्मेवि जं न हुअं, न हु होही जंव जम्मलक्खेहिं । तं चित्र जंपंति तहा, पिसुणा जह सच्चसारिच्छं ॥ २ ॥” ततः प्रभाते किंचिद्दनेन राज्ञा सेवावसरे समायातः प्रणामपर्यन्ते श्रीआम्बडः प्रोक्तः, त्वं मम दानादप्यधिकमियत्कस्माइत्से? । यतः - 'सेवकेन स्वामिन आधिक्येन दानं न देयम्' इति सेवाधर्मः । अत्रावसरे श्रीआम्बडस्य मागधः पपाठ राजसभायाम् शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः, सारङ्गाः सुहृदो ननु क्षितिभृतां वृत्तिः फलैः कोमलैः । येषां नैर्झरमम्बुपानमुचितं रत्यैव विद्याङ्गना, मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
प्रबन्धः ।
॥ ३९ ॥
www.jainelibrary.org