________________
प्रवन्धः ।
कुमारपाल.5 धत्ते राजपितामहेति बिरुदं यो विश्वविश्वश्रुतं, सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः॥१॥
तदाकर्ण्य सोध्माणं राजानमधिगम्यागाधबुद्धिनिधिर्मागधः पुनरभ्यधात्॥३८॥ 5
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ इति मागधवचनैरुद्दीपितो राजाऽवदत् । अहो ! अविज्ञाताऽहङ्कारस्वरूपोऽयं भूपः । यतः__“अहङ्कारे सति प्रौढे, वदत्येवं गुणावली । अहङ्कारे पतिष्यामि, समायाता तवान्तिके ॥१॥"
ततस्तदसहिष्णुतया स्वसभां निभालयन् नृपचित्तविदा मत्रिपुत्रेण श्रीआम्बडेन कृतं ललाटे करसंपुटं दृष्ट्वा चमत्कृतो भूपतिः सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणमपृच्छत् । ततो मत्रिपुत्रोऽवदत् , देव ! यदस्यां सभायां स कोऽपि सुभटोऽस्ति यो मिथ्याभिमानं नृपाभासं मल्लिकार्जुनं जयतीति युष्मदाशयविदा मया स्वाम्यादेशक्षमेणायमञ्जलिबन्धश्चके । इति तद्वचः श्रुत्वा राजाऽवदत् , अहो ! अस्य चातुर्यम् ॥
उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः।
अनुक्तमप्युह्यति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥१॥ ततस्तद्वचःसमनन्तरमेव नृपस्तं प्रति प्रयाणाय दलनायकं कृत्वा पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज। स चाविच्छिन्नप्रयाणकैः कौङ्कणदेशमासाद्य दुरवारिपूरां कलम्बिणीनाम्नी नदीमुत्तीर्य परस्मिन् कूले गते सैन्ये तं दसंग्रामाऽसजं विमृश्य मल्लिकार्जुनः सर्वाभिसारण प्रहरन् तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्ण
HOSRANGOLCOMCHCHEARC
॥३८॥
Jain Education in
For Private
Personal Use Only