________________
योगिवचश्च"नरशिर तुंबडं वेणु तणु कुंडलिणीकी तंति । वजइ किंपि अणाहित जोगी झायति ॥१॥"
लौकिकेऽपि"पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः । रूपं चित्तमयं प्रोक्तं, रूपातीतं निरामयम् ॥१॥" : एवंविधविचाररञ्जितो राजा सूरीन सर्वकलापारीणान् मन्यमानो राज्यं पालयति ॥ तदा शतानन्दपुरे जलधिवेष्टिते महानन्दो राजा, मदनरेखा राज्ञी । सा सपत्नीरक्तं भूपं ज्ञात्वा वैदेशिकात्कार्मणचूर्ण लब्धम् । “मन्त्रमूलबलात्प्रीतिः, पतिद्रोहोऽभिधीयते ।" इति स्मरन्त्या तच्चूर्ण जलधौ क्षिप्तम् । वशीभूतोऽम्बुधिदेवता मूर्तिमान् निशि तया समं रेमे । आधानाद्राजा क्रुद्धो यावत् प्रवासं दत्ते राइयाः, तावदेवः समागत्य प्राह__ "विवाहयित्वा यः कन्यां, कुलजां शीलशालिनीम् । समदृष्टया न पश्येत, स पापिष्ठतमो मतः॥१॥" इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं प्लावयिष्यामीति भूपो भीतः क्षामयति राज्ञीम् । चूर्णादिप्रयोगो ज्ञापितो राझ्या । पुत्रो जातः । मल्लिकार्जुननामेति प्रसिद्धः। तस्मै राज्योचितां भुवं याचितोऽम्बुध्यधिष्ठायकः क्वचिन्नव्यां भुवं नीरमपहृत्यान्तरीपान् प्रादुश्चकार । तत्र स्थाने कौङ्कणदेशप्रसिद्धिः । अथान्यदा श्रीचौलुक्यचक्रवती सर्वावसरे स्थितः कौङ्कणदेशीयस्य मल्लिकार्जुनस्य राज्ञो मागधेन राजपितामहेति विरुदमभिधीयमानमशृणोत्। यथा
"जित्वा प्राग निखिलानिलापतिवरान् दुर्वारदोवीर्यतः, कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत्सर्वदा।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org