________________
राज्योऽपि नास्मार्ष युष्माकम् । निष्कारणप्रथमोपकारिणां कथंचनाप्यहं नानृणो भवामि । सूरिभिरूचे, कथमित्थं विकत्थसे त्वमात्मानं मुधा राजन् ! उपकारक्षणो यत्ते संप्रति समागतोऽस्ति । ततो राजाऽऽह, भगवन् ! पूर्वप्रतिश्रुतमिदं राज्यं गृहीत्वा मामनुगृहाण । ततः सूरिःप्रोवाच, राजन् ! निस्सङ्गानामस्माकं किं राज्येन?
कृतज्ञत्वेन चेद्भूप! त्वं प्रत्युपचिकीरसि । आत्मनीने तदा जैनधर्म धेहि निजं मनः॥१॥ ततो राजाह
भवदुक्तं करिष्येहं सर्वमेव शनैः शनैः। कामयेऽहं परं सङ्गं निधेरिव तव प्रभो! ॥२॥ अतो भवद्भिरिह प्रत्यहं समागम्यं प्रसद्या एवमङ्गीकृत्य यथाप्रस्तावं च सभायामागत्य धर्ममर्मान्तराणि सूरिराख्यातवान्।अथ
"रक्षाय व्ययचिन्तनं १ पुरजनान् वीक्षा २ सुरार्चाऽशने ३ कोषान्वेषण ४ मन्यनीवृति चरप्रेषो ५ यथेच्छं भ्रमिः६ । हस्त्यश्वादिशरासनादिरचना ७ जेतव्यचिन्ता समं सेनान्येति ८ कृतिः क्रमेण नृपतेर्घनस्य भागाष्टके ॥१॥ एकान्ते परमाप्तवाक्श्रुति १ रतिप्रौढार्थशास्त्रस्मृति २ स्तूर्यध्वानपुरस्सरं च शयनं ३ निद्रा च भागद्वये ४।५।
बुवा वाद्यरवैरशेषकरणध्यानानि ६ मन्त्रस्थिति ७ विप्राशीभिषगादिदर्शनमिति ८ स्यादात्रिभागाष्टके ॥२॥” इति नीतिरीत्या श्रीकुमारपालो राज्यं पालयति । अथान्यदा श्रीकुमारभूपो दिग्विजयं कुर्वाणः प्राच्यां कुरुसूरसेनकुशावर्तपञ्चालविदेहदशार्णमगधादीन् देशान्, उत्तरस्यां कास्मीरोड्डियाणजालन्धरसपादलक्षपर्वतादि यावदसाधयत् । दक्षिणस्यां लाटमहाराष्ट्रतिलङ्गादिविषयान् , पश्चिमायां सुराष्ट्रब्राह्मणवाहकपञ्चनदसिन्धुसोवीरादिदेशांश्च स्ववशीचके । तत्र सिन्धुपश्चिमतटे पद्मपुरेशपद्मरथपुत्री पद्मिनी पद्मावतीनाम्नीं स्वरूपलावण्यवयःसमानषोडशवाराङ्गनासहितां सप्तकोटि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org