________________
कुमारपाला तदा राज्ञा कृतज्ञचक्रवर्तिनाऽऽलिगकुलालाय सप्तशतग्राममिता चित्रकूटपट्टिका दत्ता । ते तु निजान्वये लज्जमानाप्रबन्धः। ॥३५॥
अद्यापि सगरा इत्युच्यन्ते । यैश्च (येन भीमसिंहेन) कण्टकान्तर्निक्षिप्य रक्षितः, ते (तज्जातीयाः) अङ्गरक्षकपदे स्थापिताः। ( तन्मध्ये मुख्यो भीमासंहोविश्वासास्पदम् ) वोसिरिब्राह्मणमित्राय लाटमण्डलं, तिलककारिण्यै करम्बकदायिन्यै देवश्रिये धवलकं, चणकदातृकटुकाय वटपद्रपुरं दत्तम् । अन्येषामपि पूर्वोपकारिणां दत्तमुचितम् । यतः
“कएवि अन्नस्सुवगारजाए, कुणंति जे पञ्चुवयारजुग्गीन तेण तुल्लो विमलोवि चंदो, न चेव भाणू नहि देवराया॥१॥" उपकारव्रतस्यास्य कथमन्यगतं समम् । इहलोकेऽपि यत्सद्यः फलत्यविकलैः फलैः॥१॥ एवं निजोपकर्तृस्तान् सच्चके सकलान्नृपः । हेमाचार्य विमुच्यैकं धर्मप्राप्त्यन्तरायतः॥२॥
अथ कर्णावत्याः श्रीहेमाचार्याः श्रीकुमारस्य राज्याप्तिं श्रुत्वा उदयनमन्त्रिकृतप्रवेशोत्सवाः पत्तने प्रापुः । पृष्टो मन्त्री, राजाऽस्माकं स्मरति न वा? इति । मन्त्रिणोतं, नेति । ततः कदाचित्सूरिभिरूचे, मन्त्रिन् ! त्वं भूपं ब्रूया रहः, अद्य त्वया नव्यराज्ञीगृहे नैव सुप्तव्यम् , रात्री सोपसर्गत्वात् । केनोक्तं ? इति पृच्छेच्चेत्तदाऽत्याग्रहे मन्नाम वाच्यम् । ततो मन्त्रिणा तथोक्ते राज्ञा च तथाकृते निशि विद्युत्पातात्तस्मिन् गृहे दग्धे राश्यां च मृतायां चमत्कृतो राजा जगाद सादरम् । मन्त्रिन् ! कस्येदमनागतं ज्ञानं महत्परोपकारित्वं च । ततो राज्ञाऽतिनिर्बन्धे कृते मन्त्रिणा श्रीगुरूणामागमनमूचे।
॥३५॥ प्रमुदितो नृपस्तानाकारयामास । सदसि सूरीन् दृष्ट्वाऽऽसनादुत्थाय वन्दित्वा प्राञ्जलिरुवाच राजा, भगवान् ! अहं निजास्यमपि दर्शयितुं नालं तत्र भवतां, तदा च स्तम्भतीर्थे रक्षितः, भाविराज्यसमयचिट्ठडिका चार्पिता, परमहं प्राप्त
, रात्री सोपसर्गवातमन् गृहे दग्धे राश्यांवन्ध कृत मन्त्रिणा वीजा, भगवान् । आहे. माते निशि विद्युत्पाताचा ततो राज्ञातवा प्राञ्जलिरुवा
Jan Education in
For Private Personal Use Only
www.jainelibrary.org