SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ इत्याद्युपरुद्धोऽप्युत्कटतयाऽवज्ञावशाच रे रे अनात्मज्ञ ! इदानीमेष पादौ त्यजसीति भाषमाणो मर्तुकाम औषधमिव । तद्वचः पथ्यमपि न जग्राह न वेत्ति च वचनावसरम् । यतः "सभा केयं ? कोऽहं ? क इह समयः ? संप्रति वचः, प्रियं किं सर्वेषां ? सफलमिदमाहोश्विदफलम् । इति प्रेक्षापूर्व निगदति न यश्चारुवचनं, पुमानेष प्रायो ब्रजति नियतं हास्यपदवीम् ॥१॥ आज्ञाभङ्गो नरेन्द्राणां, महतां मानखण्डनम् । मर्मवाक्यं च लोकानामशस्त्रवध उच्यते ॥२॥ याचको वञ्चको व्याधिः, पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च, प्रायेणोद्वेगहेतवः ॥३॥" नृपस्तु तदा तदाकारसंचरणेनापहवं विधायापरस्मिन् दिने कृतसङ्केतैः स्वमलैस्तदङ्गभङ्ग कारयित्वा नेत्रयुगलमुनृत्य | कृष्णदेवभावुकं तदावा प्रेषीत् । यत:. "शास्त्रं सुनिश्चलधिया परिभावनीयमाराधितोऽपि नृपतिः परिशङ्कानीयः। आत्मीकृतापि युवतिः परिरक्षणीया, शास्त्रे नृपेच युक्तौ च कुतः स्थिरत्वम् ॥१॥ आदौ मयैवायमदीपि नूनं, तन्नो दहेन्मामवहीलितोऽपि । इति भ्रमादङ्गुलिपर्वणापि, स्पृश्येत नो दीप इवावनीपः॥२॥" | इति सूक्तं स्मरन्तोऽन्तीतिरीतिविशारदाः । देवेन्द्रमिव देवास्तं चौलुक्यं पर्युपासत ॥१॥ सिद्धेशधर्मपुत्रोऽथ भटश्चारभटो बली । चौलुक्याज्ञामवज्ञाय भेजेऽ! राजभूभुजम् ॥ २॥ इत्थं निष्कण्टकं राज्यं कृत्वा देशे समन्ततः। मूर्ध्नि शेषामिव न्यास्थनिजामाज्ञां महीपतिः॥३॥ AAR राजभूभुजमालुक्यं पर्युपासत माज्ञां महीप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy